मलाईयुक्त चिकन बप्स्

कुक्कुटस्य सज्जीकरणम् :
- इति
- पाकतैलं ३ चम्मच
- लेहसन (लशुन) १ चम्मच कटितवान्
- अस्थिहीनं कुक्कुटं लघुघनानि ५००g
- काली मिर्चचूर्ण (Black pepper powder) १ चम्मच
- हिमालयस्य गुलाबी लवणं १ चम्मचं वा स्वाद्य
- शुष्क अजवायन 1 & 1⁄2 चम्मच
- लाल मिर्च (Red chilli) मर्दित 1 & 1⁄2 चम्मच
- सफेद मिर्चचूर्ण (White pepper powder) 1⁄4 चम्मच
- सिरका (सिरका) १ & 1⁄2 चम्मच
मलाईयुक्तानि शाकानि सज्जीकरोतु:
- इति
- शिमला मिर्च (Capsicum) खण्डित २ मध्यम
- प्याज (श्वेतप्याज) खण्डित २ मध्यम
- प्याजचूर्णं 1⁄2 चम्मच
- लेहसनचूर्ण (Garlic powder) 1⁄2 चम्मच
- काली मिर्चचूर्ण (Black pepper powder) 1⁄4 चम्मच
- हिमालयस्य गुलाबी लवणं 1⁄4 चम्मचं वा स्वादु
- शुष्क अजवायन 1⁄2 चम्मच
- ओल्परस्य क्रीम १ कप
- निम्बूरसः ३ चम्मच
- मेयोनेज़ ४ चम्मच
- हर धनिया (Fresh coriander) कटित २ चम्मच
संयोजनम् :
- इति
- संपूर्णगोधूमस्य रात्रिभोजनस्य रोलः/बन्सः ३ अथवा यथावश्यं
- ओल्परस्य चेडर-पनीरं यथावश्यकं कर्षितम्
- ओल्परस्य मोज़ेरेला-पनीरं यथावश्यकं कर्षितम्
- लाल मिर्च (Red chilli) मर्दित
- अचारयुक्ताः जलापेनोः खण्डिताः
दिशा:
कुक्कुटं सज्जीकरोतु:
- इति
- कड़ाहीयां,पाकतैलं,लशुनं & एकं निमेषं यावत् तर्जयन्तु।
- कुक्कुटं योजयन्तु & यावत् तस्य वर्णः न परिवर्तते तावत् सम्यक् मिश्रयन्तु।
- -कृष्णमरिचचूर्णं,गुलाबी लवणं,शुष्कं अजवायनम्,लालमरिचं कुचलितं,श्वेतमरिचचूर्णं,सिरकं योजयन्तु, सम्यक् मिश्रयन्तु & 2-3 यावत् पचन्तु निमेषाः।
- शीतलं भवतु।
मलाईयुक्तानि शाकानि सज्जीकरोतु:
- इति
- तस्मिन् एव कड़ाहीयां,कैप्सिकम,प्याजं योजयन्तु & सम्यक् मिश्रयन्तु।
- प्याजचूर्णं,लशुनचूर्णं,कालीमरिचचूर्णं,गुलाबीलवणं,शुष्कं अजवायनं च योजयित्वा मध्यमज्वालायां १-२ निमेषान् यावत् पचन्तु & पार्श्वे स्थापयन्तु।
- एकस्मिन् कटोरे,क्रीम,निम्बूरसं योजयन्तु & ३० सेकेण्ड् यावत् सम्यक् मिश्रयन्तु।अम्लक्रीमः सज्जः अस्ति।
- मेयोनेज्,ताजा धनिया,सॉटेड् शाकानि योजयन्तु, सम्यक् मिश्रयन्तु & पार्श्वे स्थापयन्तु।
संयोजनम् :
- इति
- केन्द्रात् साकं गोधूमस्य रात्रिभोजनस्य रोलम्/बन्सं छिनत्तु।
- रात्रिभोजनस्य रोलस्य/बन्सस्य प्रत्येकं पार्श्वे,मलाईयुक्तानि शाकानि योजयन्तु & प्रसारयन्तु,तत्कृतं कुक्कुटं,चेडर-पनीरं, मोज़ेरेला-पनीरं,लालमिर्चं कुचलितं & अचारयुक्तं जलापेनोस्।
- विकल्पः # 1: ओवनमध्ये बेकिंग
- पूर्वतप्त-ओवन-मध्ये १८०C तापमाने यावत् पनीरं द्रवति (६-७ निमेषाः) तावत् सेकयन्तु ।
- विकल्पः # २: चूल्हे
- नॉनस्टिक ग्रिडल इत्यत्र,स्टफड् बन्सं स्थापयन्तु,आच्छादयन्तु & अत्यन्तं न्यूनज्वालायां पचन्तु यावत् पनीरं द्रवति (८-१० निमेषाः) & टमाटर केचपेन सह परोक्ष्यन्तु (६ करोति)।