किचन फ्लेवर फिएस्टा

मग्गी नुस्खा

मग्गी नुस्खा

उपकरणम् :

  • २ प्याक् मग्गी
  • १ १/२ कपं जलं
  • १ चम्मच तैलं
  • १/ १. ४ कप प्याजः, सूक्ष्मतया कटितः
  • २ लघु टमाटरः, सूक्ष्मतया कटितः
  • १-२ हरितमरिचः, सूक्ष्मतया कटितः
  • १/४ कपः मिश्रितः शाकः (गाजरः, २. हरितताम्बूलं, मटरं, कुक्कुटं च)
  • १/४ चम्मच हल्दीचूर्णं
  • १/४ चम्मच गरं मसाला
  • लवणं स्वादु
  • नवकटा धनियापत्राणि

निर्देशः-

  1. कड़ाहीयां तैलं तापयित्वा प्याजं योजयन्तु । यावत् ते सुवर्णभूरेण न भवन्ति तावत् पचन्तु।
  2. अधुना टमाटरं योजयित्वा मृदुः, गुदां च यावत् पचन्तु।
  3. शाकं, हल्दीचूर्णं, लवणं च योजयन्तु। २-३ निमेषान् यावत् पचन्तु।
  4. मैग्गी मसालायाः द्वौ पुटौ योजयित्वा कतिपयसेकेण्ड् यावत् पचन्तु।
  5. जलं पातयित्वा उष्णतां आनयन्तु।
  6. ततः, मग्गी चतुर्धा विभज्य कड़ाहीयां योजयन्तु ।
  7. मध्यमज्वालायां २ निमेषान् यावत् पचन्तु । ततः गरम मसाला योजयित्वा ३० सेकेण्ड् यावत् पचन्तु। मग्गी सज्जा अस्ति। नवनीतैः धनियापत्रैः अलङ्कृत्य उष्णं सेवयन्तु!