मग्गी नुस्खा

उपकरणम् :
- २ प्याक् मग्गी
- १ १/२ कपं जलं
- १ चम्मच तैलं
- १/ १. ४ कप प्याजः, सूक्ष्मतया कटितः
- २ लघु टमाटरः, सूक्ष्मतया कटितः
- १-२ हरितमरिचः, सूक्ष्मतया कटितः
- १/४ कपः मिश्रितः शाकः (गाजरः, २. हरितताम्बूलं, मटरं, कुक्कुटं च)
- १/४ चम्मच हल्दीचूर्णं
- १/४ चम्मच गरं मसाला
- लवणं स्वादु
- नवकटा धनियापत्राणि
निर्देशः-
- कड़ाहीयां तैलं तापयित्वा प्याजं योजयन्तु । यावत् ते सुवर्णभूरेण न भवन्ति तावत् पचन्तु।
- अधुना टमाटरं योजयित्वा मृदुः, गुदां च यावत् पचन्तु।
- शाकं, हल्दीचूर्णं, लवणं च योजयन्तु। २-३ निमेषान् यावत् पचन्तु।
- मैग्गी मसालायाः द्वौ पुटौ योजयित्वा कतिपयसेकेण्ड् यावत् पचन्तु।
- जलं पातयित्वा उष्णतां आनयन्तु।
- ततः, मग्गी चतुर्धा विभज्य कड़ाहीयां योजयन्तु ।
- मध्यमज्वालायां २ निमेषान् यावत् पचन्तु । ततः गरम मसाला योजयित्वा ३० सेकेण्ड् यावत् पचन्तु। मग्गी सज्जा अस्ति। नवनीतैः धनियापत्रैः अलङ्कृत्य उष्णं सेवयन्तु!