मग्गी नुस्खा
        उपकरणम् :
- २ प्याक् मग्गी
 - १ १/२ कपं जलं
 - १ चम्मच तैलं
 - १/ १. ४ कप प्याजः, सूक्ष्मतया कटितः
 - २ लघु टमाटरः, सूक्ष्मतया कटितः
 - १-२ हरितमरिचः, सूक्ष्मतया कटितः
 - १/४ कपः मिश्रितः शाकः (गाजरः, २. हरितताम्बूलं, मटरं, कुक्कुटं च)
 - १/४ चम्मच हल्दीचूर्णं
 - १/४ चम्मच गरं मसाला
 - लवणं स्वादु
 - नवकटा धनियापत्राणि
 
निर्देशः-
- कड़ाहीयां तैलं तापयित्वा प्याजं योजयन्तु । यावत् ते सुवर्णभूरेण न भवन्ति तावत् पचन्तु।
 - अधुना टमाटरं योजयित्वा मृदुः, गुदां च यावत् पचन्तु।
 - शाकं, हल्दीचूर्णं, लवणं च योजयन्तु। २-३ निमेषान् यावत् पचन्तु।
 - मैग्गी मसालायाः द्वौ पुटौ योजयित्वा कतिपयसेकेण्ड् यावत् पचन्तु।
 - जलं पातयित्वा उष्णतां आनयन्तु।
 - ततः, मग्गी चतुर्धा विभज्य कड़ाहीयां योजयन्तु ।
 - मध्यमज्वालायां २ निमेषान् यावत् पचन्तु । ततः गरम मसाला योजयित्वा ३० सेकेण्ड् यावत् पचन्तु। मग्गी सज्जा अस्ति। नवनीतैः धनियापत्रैः अलङ्कृत्य उष्णं सेवयन्तु!