किचन फ्लेवर फिएस्टा

खट्टा आटा स्टार्टर नुस्खा

खट्टा आटा स्टार्टर नुस्खा

सामग्री:

    इति
  • ५० ग्रामं जलं
  • ५० ग पिष्ट
इति

प्रथमदिनम् : शिथिल-फिटिंग् ढक्कनयुक्ते काचस्य जारे ५० ग्रामजलं ५० ग्रामं पिष्टं च एकत्र स्निग्धं यावत् क्षोभयन्तु। शिथिलतया आच्छादयित्वा २४ घण्टापर्यन्तं कक्षतापमाने स्थापयन्तु।

द्वितीयदिनम् : अतिरिक्तं ५० ग्रामं जलं ५० ग्रामं पिष्टं च स्टार्टरं प्रति क्षोभयन्तु । शिथिलतया आच्छादयित्वा पुनः २४ घण्टां यावत् अपि पार्श्वे स्थापयन्तु।

तृतीयदिनम् : अतिरिक्तं ५० ग्रामं जलं ५० ग्रामं पिष्टं च स्टार्टरं प्रति क्षोभयन्तु । शिथिलतया आच्छादयित्वा पुनः २४ घण्टां यावत् अपि पार्श्वे स्थापयन्तु।

चतुर्थदिनम् : अतिरिक्तं ५० ग्रामजलं ५० ग्रामं पिष्टं च स्टार्टरं प्रति क्षोभयन्तु । शिथिलतया आच्छादयित्वा २४ घण्टापर्यन्तं पार्श्वे स्थापयन्तु।

पञ्चमदिनम् : भवतः स्टार्टरः सह सेकयितुं सज्जः भवेत्। द्विगुणं भवितुमर्हति स्म, अम्लगन्धं, बहुबुद्बुदैः पूरितं च भवेत् । यदि न अभवत् तर्हि अन्यदिनद्वयं वा भोजनानि निरन्तरं कुर्वन्तु।

रक्षणम् : भवतः स्टार्टरस्य स्थापनार्थं, परिपालनाय च भवतः केवलं कर्तव्यं यत् स्टार्टरस्य, जलस्य, पिष्टस्य च भारस्य समानमात्रायां मिश्रणं करणीयम् । अतः, उदाहरणार्थं, अहं ५० ग्रामं स्टार्टरं (भवन्तः अवशिष्टं स्टार्टरं उपयोक्तुं वा परित्यक्तुं वा शक्नुवन्ति), ५० जलं, ५० पिष्टं च प्रयुक्तवान् परन्तु भवन्तः प्रत्येकस्य १०० ग्रामं वा ७५ ग्रामं वा ३८२ ग्रामं वा प्रत्येकं कर्तुं शक्नुवन्ति, भवन्तः विषयं प्राप्नुवन्ति। यदि भवन्तः कक्षतापमाने स्थापयन्ति तर्हि प्रत्येकं २४ घण्टेषु, यदि भवन्तः फ्रिजमध्ये स्थापयन्ति तर्हि प्रत्येकं ४/५ दिवसेषु भोजनं कुर्वन्तु।