कधि पकोरा

सामग्री : १ कप ग्रामपिष्टं, रुचिनुसारं लवणं, १/४ चम्मच हल्दी, १/२ कप दधि, १ चम्मच घृतं वा तैलं, १/२ चम्मच जीरा, १/२ चम्मच सर्षपबीजं, १ /४ चम्मच मेथीबीजं, १/४ चम्मचं कैरोमबीजं, १/२ इञ्चं अदरकं कसा, २ हरितमरिचं स्वादेन, ६ कप जलं, १/२ धनियापत्रस्य गुच्छं अलङ्कारार्थं
कढी पकोरा इति चणपिष्टयुक्तं स्वादिष्टं भारतीयं व्यञ्जनं, यत् दधिमसालमिश्रेण पच्यते । सामान्यतया तण्डुलेन सह रोटी वा सह परोक्ष्यते, सुस्वादयुक्तं, आरामदायकं च भोजनं भवति । एषः नुस्खाः स्वादानाम् एकः सम्यक् सन्तुलनः अस्ति तथा च सर्वेषां भोजनप्रेमिणां कृते अवश्यं प्रयत्नः करणीयः अस्ति।