कदली लड्डू

सामग्री:
- 1 कदली
- 100g शर्करा
- 50g नारिकेलचूर्ण
- 2 चम्मच घृत
निर्देशाः :
1. मिश्रणकटोरे कदलीफलं यावत् स्निग्धं न भवति तावत् मर्दयेत् ।
२ । कदलीपिष्टे शर्करां नारिकेलचूर्णं च योजयित्वा सम्यक् मिश्रयन्तु ।
३. मध्यमतापे कड़ाहीयां घृतं योजयित्वा ।
४. कदलीमिश्रं तप्तकड़ाहीयां योजयित्वा नित्यं क्षोभयन् पचन्तु ।
५. एकदा मिश्रणं स्थूलं भूत्वा कड़ाहीयाः पार्श्वयोः निर्गन्तुं आरभते तदा आतपात् निष्कासयन्तु ।
६. कतिपयनिमेषान् यावत् मिश्रणं शीतलं भवतु ।
7. स्निग्धहस्तैः मिश्रणस्य अल्पभागं गृहीत्वा लड्डूगोलेषु आवर्त्य ।
८ । शेषमिश्रस्य कृते पुनः पुनः कुर्वन्तु, ततः सेवनात् पूर्वं लड्डूः सम्पूर्णतया शीतलं कुर्वन्तु ।