कुरकुरा तथा कुरकुरा गोधूमस्य आटा जलपानम्

सामग्री :
- गोधूमपिष्टम् - २ कप
- जलम् - १ कप
- लवणम् - १ चम्मच
- तैलम् - १ कप
नुस्खा :
इदं कुरकुरेण कुरकुरेण च गोधूमपिष्टस्य जलपानं प्रातःभोजार्थं वा सायंकाले चायस्य कृते परिपूर्णम् अस्ति । इदं सरलं, स्वादिष्टं, हल्कं च तैलस्य जलपानं यस्य आनन्दं सम्पूर्णपरिवारेण कर्तुं शक्यते। आरम्भार्थं एकं कटोरा गृहीत्वा गोधूमपिष्टं लवणं च मिश्रयन्तु । शनैः शनैः जलं योजयित्वा स्निग्धं पिष्टकं भवति। १० निमेषान् यावत् विश्रामं कुर्वन्तु । ततः, कड़ाहीयां तैलं तापयन्तु । एकदा तैलं उष्णं जातं चेत् तस्मिन् पिष्टकं पातयित्वा कतिपयानि निमेषाणि यावत् सुवर्णभूरेण न भवति तावत् पचन्तु । एकदा कृत्वा तत् कड़ाहीतः निष्कास्य कागजस्य तौल्यस्य उपरि स्थापयित्वा अतिरिक्तं तैलं शोषयन्तु। किञ्चित् चाट मसाला सिञ्चन्तु, उष्णचायस्य चषकेण सह एतत् मनोहरं जलपानं भोजयन्तु!