किचन फ्लेवर फिएस्टा

कुरकुरा तथा कुरकुरा गोधूमस्य आटा जलपानम्

कुरकुरा तथा कुरकुरा गोधूमस्य आटा जलपानम्

सामग्री :

  • गोधूमपिष्टम् - २ कप
  • जलम् - १ कप
  • लवणम् - १ चम्मच
  • तैलम् - १ कप

नुस्खा :

इदं कुरकुरेण कुरकुरेण च गोधूमपिष्टस्य जलपानं प्रातःभोजार्थं वा सायंकाले चायस्य कृते परिपूर्णम् अस्ति । इदं सरलं, स्वादिष्टं, हल्कं च तैलस्य जलपानं यस्य आनन्दं सम्पूर्णपरिवारेण कर्तुं शक्यते। आरम्भार्थं एकं कटोरा गृहीत्वा गोधूमपिष्टं लवणं च मिश्रयन्तु । शनैः शनैः जलं योजयित्वा स्निग्धं पिष्टकं भवति। १० निमेषान् यावत् विश्रामं कुर्वन्तु । ततः, कड़ाहीयां तैलं तापयन्तु । एकदा तैलं उष्णं जातं चेत् तस्मिन् पिष्टकं पातयित्वा कतिपयानि निमेषाणि यावत् सुवर्णभूरेण न भवति तावत् पचन्तु । एकदा कृत्वा तत् कड़ाहीतः निष्कास्य कागजस्य तौल्यस्य उपरि स्थापयित्वा अतिरिक्तं तैलं शोषयन्तु। किञ्चित् चाट मसाला सिञ्चन्तु, उष्णचायस्य चषकेण सह एतत् मनोहरं जलपानं भोजयन्तु!