किचन फ्लेवर फिएस्टा

कुरकुरे मूंगफली मसाला

कुरकुरे मूंगफली मसाला

सामग्री :

  • २ कप कच्चा मूंगफली
  • १ चम्मच तैल
  • १ चम्मच हल्दीचूर्ण
  • १ चम्मच रक्तमरिचचूर्ण
  • १ चम्मच गरम मसाला
  • १ चम्मच चाट मसाला
  • स्वादनुसारं लवणं
  • नवीन करी पत्राणि (वैकल्पिकम्)
  • निम्बूरसः (वैकल्पिकम्)

मूंगफलीभर्जनम् : कड़ाहीयां तैलं तापयित्वा कच्चानि मूंगफलीनि योजयित्वा मध्यमतापे भर्जयन्तु यावत् ते कुरकुरा न भवन्ति सुवर्णभूरेण च । एतेन तेषां स्वादः, कुरकुरत्वं च वर्धते ।

मसालमिश्रणस्य निर्माणम् : मूंगफली भृष्टे सति मसालामिश्रणं कटोरे सज्जीकरोतु । हल्दीचूर्णं, रक्तमरिचचूर्णं, गरममसाला, चाटमसाला, लवणं च स्वरुचिनुसारं संयोजयन्तु।

मूंगफलीलेपनम् : एकदा मूंगफली भृष्टा भवति तदा तत्क्षणमेव मसालामिश्रणकटोरे स्थानान्तरयन्तु यावत् सर्वे मूंगफली मसालेन समानरूपेण लेपिताः न भवन्ति तावत् सम्यक् टोस् कुर्वन्तु। वैकल्पिकम् : सुगन्धितस्पर्शाय ताजाः करीपत्राणि योजयन्तु तथा च तीक्ष्णविवर्तनार्थं निम्बूरसस्य स्प्लैशं योजयन्तु।

सेवा: भवतः क्रन्ची मूंगफली मसाला परोक्षितुं सज्जः अस्ति! प्रियपानेन सह वा सलादस्य चाटस्य च कुरकुरा टॉपिंगरूपेण वा एतत् व्यसनं जनयन्तु ।