कुर्कुरी अरबी कि सबजी

- तरोमूल (अराबी) - ४०० ग्राम
- सरसों तैल (ससों काकेल) - २ तः ३ चम्मच
- हरित धनिया ( धनिया) - २ तः ३ चम्मच (सूक्ष्म कटा)
- करोम बीज (अजवायन) - १ चम्मच
- असाफोएस्टिडा (हींग) - १/२ चुटकी
- हल्दी चूर्ण (हली पाउक) - १. १/२ चम्मच
- ग्रीनमरिचः (हरी मिर्च) - २ (सूक्ष्मकटितः)
- अदरकः (अदरक ) - १/२ इञ्चः खण्डः (सूक्ष्मकटितः)
- लाल मिर्च चूर्ण (लाच मिर्च पाउच) - 1/2 चम्मच
- धनिया चूर्ण (धनिया पाउच ) - 2 चम्मच
- शुष्क आम चूर्ण (अम चुर पाउचर) - 1/2 चम्मच< /li>
- गरम मसाला (गरम चम्मच) - १/४ चम्मच
- लवण (ननक) - १ वा स्वादय
- ४०० सेवन ग्म्स अर्बि । प्रक्षाल्य आर्बिं क्वाथयितुं स्थापयन्तु। यस्मिन् जलं अर्बी मज्जति तावत् जलं योजयन्तु।ज्वालाम् प्रज्वलयन्तु। कुकरस्य ढक्कनं पिधाय। एकसीटीपर्यन्तं क्वाथयन्तु।
- सीटीवादनानन्तरं ज्वाला न्यूनीकरोतु। इदं कुकरं २ निमेषान् यावत् न्यूनज्वालायां उबालयन्तु।ततः ज्वाला निष्क्रियं कुर्वन्तु। कुकरतः दबावः पलायितः ततः परं आर्बिं पश्यन्तु।यदि मृदुः सज्जाः सन्ति।
- पाककात् आर्बिं बहिः निष्कास्य थालीयां स्थापयित्वा शीतलं कुर्वन्तु।एकदा शीतलं जातं चेत् छूरेण साहाय्येन छिलन्तु।कालं यावत् स्थापयन्तु तस्य भागः । ततः तान् लम्बवत् कटयन्तु।
- कड़ाहीयां २ तः ३ चम्मच सर्षपतैलं योजयन्तु।यदा पर्याप्तं उष्णं भवति तदा १ चम्मच कैरोमबीजं योजयन्तु,१/२ चुटकी असाफोएटिडा, १/२ चम्मच हल्दीचूर्णं,२ चम्मच धनिया योजयन्तु चूर्णं,२ हरितमरिचाः सूक्ष्मतया कटिताः,१/२ इञ्च् अदरकस्य खण्डः सूक्ष्मतया कटितः .मसालाः किञ्चित् भर्जयन्तु।
- अर्बिस् योजयन्तु, १ चम्मच लवणं वा रुचिनुसारं योजयन्तु,१/२ चम्मच शुष्कम् आमचूर्णं योजयन्तु, 1/2 चम्मच लाल मिर्च चूर्ण,1/4 चम्मच गरम मसाला डालें। मसालान् मिश्रयन्तु।
- अर्बिं किञ्चित् प्रसारयन्तु। तान् आच्छादयित्वा न्यूनज्वालायां २ तः ३ निमेषान् यावत् पचन्तु।३ निमेषेभ्यः अनन्तरं तस्य जाँचं कुर्वन्तु। तत् प्लवतु। यदा अरबी कुरकुरा भवति तदा तस्मिन् किञ्चित् हरितं धनिया योजयित्वा मिश्रयन्तु । ज्वाला निष्क्रियं कुर्वन्तु,अर्बीं थालीयां बहिः निष्कासयन्तु।
- अर्बी मसाले किञ्चित् हरितं धनिया सिञ्चित्वा अलङ्कारं कृत्वा स्वस्य प्रियपूरी वा पराठा वा सह परोक्ष्यताम्। यत्र यत्र गच्छन्ति तत्र तत्र पूरी वा परान्तेन वा अरबी सब्जीं वहितुं शक्नुवन्ति । इदं सब्जी २४ घण्टां यावत् उत्तमं तिष्ठति, सहजतया बासी न गच्छति।