किचन फ्लेवर फिएस्टा

कुर्कुरी अरबी कि सबजी

कुर्कुरी अरबी कि सबजी
  • तरोमूल (अराबी) - ४०० ग्राम
  • सरसों तैल (ससों काकेल) - २ तः ३ चम्मच
  • हरित धनिया ( धनिया) - २ तः ३ चम्मच (सूक्ष्म कटा)
  • करोम बीज (अजवायन) - १ चम्मच
  • असाफोएस्टिडा (हींग) - १/२ चुटकी
  • हल्दी चूर्ण (हली पाउक) - १. १/२ चम्मच
  • ग्रीनमरिचः (हरी मिर्च) - २ (सूक्ष्मकटितः)
  • अदरकः (अदरक ) - १/२ इञ्चः खण्डः (सूक्ष्मकटितः)
  • लाल मिर्च चूर्ण (लाच मिर्च पाउच) - 1/2 चम्मच
  • धनिया चूर्ण (धनिया पाउच ) - 2 चम्मच
  • शुष्क आम चूर्ण (अम चुर पाउचर) - 1/2 चम्मच< /li>
  • गरम मसाला (गरम चम्मच) - १/४ चम्मच
  • लवण (ननक) - १ वा स्वादय
  1. ४०० सेवन ग्म्स अर्बि । प्रक्षाल्य आर्बिं क्वाथयितुं स्थापयन्तु। यस्मिन् जलं अर्बी मज्जति तावत् जलं योजयन्तु।ज्वालाम् प्रज्वलयन्तु। कुकरस्य ढक्कनं पिधाय। एकसीटीपर्यन्तं क्वाथयन्तु।
  2. सीटीवादनानन्तरं ज्वाला न्यूनीकरोतु। इदं कुकरं २ निमेषान् यावत् न्यूनज्वालायां उबालयन्तु।ततः ज्वाला निष्क्रियं कुर्वन्तु। कुकरतः दबावः पलायितः ततः परं आर्बिं पश्यन्तु।यदि मृदुः सज्जाः सन्ति।
  3. पाककात् आर्बिं बहिः निष्कास्य थालीयां स्थापयित्वा शीतलं कुर्वन्तु।एकदा शीतलं जातं चेत् छूरेण साहाय्येन छिलन्तु।कालं यावत् स्थापयन्तु तस्य भागः । ततः तान् लम्बवत् कटयन्तु।
  4. कड़ाहीयां २ तः ३ चम्मच सर्षपतैलं योजयन्तु।यदा पर्याप्तं उष्णं भवति तदा १ चम्मच कैरोमबीजं योजयन्तु,१/२ चुटकी असाफोएटिडा, १/२ चम्मच हल्दीचूर्णं,२ चम्मच धनिया योजयन्तु चूर्णं,२ हरितमरिचाः सूक्ष्मतया कटिताः,१/२ इञ्च् अदरकस्य खण्डः सूक्ष्मतया कटितः .मसालाः किञ्चित् भर्जयन्तु।
  5. अर्बिस् योजयन्तु, १ चम्मच लवणं वा रुचिनुसारं योजयन्तु,१/२ चम्मच शुष्कम् आमचूर्णं योजयन्तु, 1/2 चम्मच लाल मिर्च चूर्ण,1/4 चम्मच गरम मसाला डालें। मसालान् मिश्रयन्तु।
  6. अर्बिं किञ्चित् प्रसारयन्तु। तान् आच्छादयित्वा न्यूनज्वालायां २ तः ३ निमेषान् यावत् पचन्तु।३ निमेषेभ्यः अनन्तरं तस्य जाँचं कुर्वन्तु। तत् प्लवतु। यदा अरबी कुरकुरा भवति तदा तस्मिन् किञ्चित् हरितं धनिया योजयित्वा मिश्रयन्तु । ज्वाला निष्क्रियं कुर्वन्तु,अर्बीं थालीयां बहिः निष्कासयन्तु।
  7. अर्बी मसाले किञ्चित् हरितं धनिया सिञ्चित्वा अलङ्कारं कृत्वा स्वस्य प्रियपूरी वा पराठा वा सह परोक्ष्यताम्। यत्र यत्र गच्छन्ति तत्र तत्र पूरी वा परान्तेन वा अरबी सब्जीं वहितुं शक्नुवन्ति । इदं सब्जी २४ घण्टां यावत् उत्तमं तिष्ठति, सहजतया बासी न गच्छति।