कर कुलम्बु सह पाचा पायरु

सामग्री :
- पचा पायरु
- धनियाबीज
- रक्तमरिच
- मरिच
- करीपत्राणि
- टमाटर
- इमलीजल
- प्याज
- लशुन
- नारिकेल
- अदरक
- मेथीबीजानि
- तैलं
- सर्षप
- जीरा
- सफेतिदा
- लवणम्
कारा कुलम्बु नुस्खा :
कारा कुलम्बु इति मसालेदारं तीक्ष्णं च दक्षिणभारतीयं ग्रेवी यत् विविधमसालेन, इमलीभिः, शाकैः च निर्मितं भवति । अत्र पचापयारु (हरितचना) सह कर कुलम्बु इत्यस्य सरलः नुस्खा अस्ति ।
निर्देशः :
- कड़ाहीयां तैलं तापयित्वा सर्षपं जीरकं असफेतिदां करी च योजयन्तु पत्राणि।
- तेषु खण्डितं प्याजं, कटितं टमाटरं, लशुनं च योजयन्तु । यावत् ते मृदु न भवन्ति तावत् पक्त्वा ।
- नारिकेलं, अदरकं, सर्वाणि मसालानि च पिष्ट्वा स्निग्धं पिष्टं भवति ।
- पिष्टं कड़ाहीयां योजयित्वा कतिपयानि निमेषाणि यावत् भर्जयन्तु ।
- ततः इमलीजलं लवणं च योजयित्वा क्वाथं कुर्वन्तु ।
- एकदा क्वथनं आरब्धं चेत् पक्वं हरितचणं ग्रेवीमध्ये योजयन्तु ।
- कार कुलम्बुं यावत् उष्णं कुर्वन्तु इष्टं स्थिरतां प्राप्नोति।
- तण्डुलैः सह इड्लिभिः वा उष्णं सेवयन्तु।