किचन फ्लेवर फिएस्टा

कर कुलम्बु सह पाचा पायरु

कर कुलम्बु सह पाचा पायरु

सामग्री :

  • पचा पायरु
  • धनियाबीज
  • रक्तमरिच
  • मरिच
  • करीपत्राणि
  • टमाटर
  • इमलीजल
  • प्याज
  • लशुन
  • नारिकेल
  • अदरक
  • मेथीबीजानि
  • तैलं
  • सर्षप
  • जीरा
  • सफेतिदा
  • लवणम्

कारा कुलम्बु नुस्खा :

कारा कुलम्बु इति मसालेदारं तीक्ष्णं च दक्षिणभारतीयं ग्रेवी यत् विविधमसालेन, इमलीभिः, शाकैः च निर्मितं भवति । अत्र पचापयारु (हरितचना) सह कर कुलम्बु इत्यस्य सरलः नुस्खा अस्ति ।

निर्देशः :

  1. कड़ाहीयां तैलं तापयित्वा सर्षपं जीरकं असफेतिदां करी च योजयन्तु पत्राणि।
  2. तेषु खण्डितं प्याजं, कटितं टमाटरं, लशुनं च योजयन्तु । यावत् ते मृदु न भवन्ति तावत् पक्त्वा ।
  3. नारिकेलं, अदरकं, सर्वाणि मसालानि च पिष्ट्वा स्निग्धं पिष्टं भवति ।
  4. पिष्टं कड़ाहीयां योजयित्वा कतिपयानि निमेषाणि यावत् भर्जयन्तु ।
  5. ततः इमलीजलं लवणं च योजयित्वा क्वाथं कुर्वन्तु ।
  6. एकदा क्वथनं आरब्धं चेत् पक्वं हरितचणं ग्रेवीमध्ये योजयन्तु ।
  7. कार कुलम्बुं यावत् उष्णं कुर्वन्तु इष्टं स्थिरतां प्राप्नोति।
  8. तण्डुलैः सह इड्लिभिः वा उष्णं सेवयन्तु।