कलारा बेसरा नुस्खा

सामग्री :
- कलारा - 500g
- सर्षपस्य पेस्ट - 2tbsp
- तैल - भर्जनार्थं
- हल्दीचूर्णम् - 1⁄2 TSP
- लवणम् - स्वादार्थं
- कटा प्याज - 1 मध्यम आकारः
कलारा बेसरा पारम्परिकः ओडिया नुस्खा अस्ति यस्य प्रयोगः अवश्यं करणीयः कटुकन्दुकप्रेमिणां कृते। अस्य नुस्खायाः मुख्यानि अवयवानि सन्ति - कटुः, सर्षपः, हल्दीचूर्णं, लवणं च । कटुकं प्रक्षाल्य छित्त्वा सर्षपपिष्टलवणहल्दीचूर्णेन सह सम्यक् मिश्रयन्तु। कड़ाहीयां तैलं तापयित्वा कटुकं यावत् किञ्चित् श्यामं न भवति तावत् भर्जयन्तु। तस्मिन् कटे प्याजं योजयित्वा स्वादं वर्धयन्तु। तण्डुलदालिभिः सह एतत् स्वादिष्टं व्यञ्जनं भोजयन्तु।