जीरा राइस रेसिपी

- बासमतीतण्डुल - १ कप
- घृतं वा तैलं वा - २ तः ३ चम्मच
- हरितधिया - २ तः ३ चम्मच (सूक्ष्मकटा)
- जीराबीजानि - १ चम्मच
- निम्बू - १
- संपूर्णमसालाः - १ भूरेण इलायची, ४ लवङ्गः, ७ तः ८ मरिचस्य कण्ठः १ इञ्च् दालचीनीयष्टिः
- लवणम् - १ चम्मच (स्वादार्थं)
दिशा
सज्जता :
- तण्डुलानां स्वच्छतां सम्यक् प्रक्षाल्य च । अर्धघण्टापर्यन्तं जले सिक्तं कुर्वन्तु ।
- पश्चात् तण्डुलानां अतिरिक्तं जलं छानन्तु ।
- किञ्चित् घृतं वॉक-मध्ये वा अन्यस्मिन् वा तापयन्तु पाकसामग्री, प्रथमं जीरकं च स्फुटयन्तु।
- ततः निम्नलिखितसमग्रमसालाः अपि योजयन्तु – दालचीनीयष्टिः, कृष्णमरिचः, लवङ्गः, हरित इलायची च। कतिपयानि निमेषाणि अपि सुगन्धितं यावत् पचन्तु।
- अधुना सिक्ततण्डुलान् योजयित्वा २ निमेषान् यावत् सम्यक् क्षोभयन्तु। तस्मिन् ततः २ कपजलं योजयन्तु, तदनन्तरं किञ्चित् लवणं निम्बूरसं च योजयन्तु ।
- सर्वं यथार्थतया सम्यक् मिश्रयित्वा तण्डुलान् ५ निमेषान् यावत् उष्णं कृत्वा पश्चात् पश्यन्तु पश्चात् पश्यन्तु।
- पुनः तण्डुलान् आच्छादयित्वा ५ निमेषान् अधिकं पचन्तु। पश्चात् पुनः पश्यन्तु। तण्डुलाः अद्यापि माध्यमेन न पच्यन्ते अतः ३ तः ४ निमेषान् अधिकं यावत् उष्णतां कुर्वन्तु।
- तण्डुलान् पश्यन्तु अस्मिन् समये भवन्तः पात्रे जलं नास्ति इति फुफ्फुसिततण्डुलान् द्रक्ष्यन्ति।
- तण्डुलाः पक्त्वा सेवितुं सज्जाः भवन्ति।
निर्माणम् :
सेवनम् :