घरे निर्मित कुक्कुर भोजन | स्वस्थ कुक्कुर भोजन नुस्खा

१ चम्मच नारिकेलतैलं
१ पौण्ड् पिष्टं टर्की
१ विशालं तोरीं खण्डितं
१ कप शिशुपालकं सूक्ष्मतया कटितम्
१ चषक खण्डितकाजर
१/२ चम्मच हल्दी
१ अण्ड
३ चम्मच पक्त्वा तण्डुलानि (मम जमेन भूरेण तण्डुलानां प्रयोगः रोचते)
मध्यम-उच्चतापे विशालं कड़ाही वा घटं वा तापयन्तु। नारिकेले तैलं टर्की च योजयित्वा यावत् ब्राउन् न भवति तावत् यावत् पच्यते तावत् यावत्, प्रायः १० निमेषाः यावत् ।
आतपं मध्यमं कृत्वा तोरी, पालकं, गाजरं, हल्दी च क्षोभयन्तु यदा कदा क्षोभयन् ५-७ निमेषान् यावत् शाकं कोमलं न भवति तावत् पचन्तु ।
आतपं निष्क्रियं कृत्वा अण्डे क्रैकं कुर्वन्तु । अण्डं उष्णभोजने पचन्तु, परितः मिश्रयन्तु यत् तस्य माध्यमेन मिश्रितं भवति, माध्यमेन च पच्यते इति सुनिश्चितं भवति।
तण्डुलान् यावत् सर्वं सम्यक् संयोजितं न भवति तावत् क्षोभयन्तु। शीतलं कृत्वा परोक्ष्यताम्!
टिप्पणी*अवशिष्टानि वायुरोधकपात्रे एकसप्ताहपर्यन्तं शीतलकस्य अन्तः अथवा फ्रीजरे ३ मासपर्यन्तं संग्रहयन्तु।
६-७ कपं निर्माति।
*इदं पशुचिकित्सकेन अनुमोदितं श्वापदभोजनस्य नुस्खा अस्ति किन्तु कृपया ज्ञातव्यं यत् अहं अनुज्ञापत्रधारी पशुचिकित्सकः नास्मि, सर्वाणि च मताः मम स्वकीयाः सन्ति । श्वः गृहे निर्मितं आहारं प्रति परिवर्तयितुं पूर्वं पशुचिकित्सकेन सह परामर्शं कुर्वन्तु ।