घरे निर्मित ग्रेनोला बार

सामग्री:
- इति
- २०० ग्राम (२ कप) व्रीहि (क्षणिक व्रीहि)
- ८० ग्राम (१⁄२ कप) बादाम, कटित
- ३ चम्मच घृतं घृतं वा
- २२० ग्राम (३⁄४ कप) गुड* (१ कप गुडस्य प्रयोगः, यदि भूरशर्करायाः प्रयोगः न भवति)
- ५५ ग्राम (१⁄४ कप) ब्राउनशर्करा
- १ चम्मच शुद्ध वेनिला अर्क
- १०० ग्राम (१⁄२ चषक) खण्डितं खजूरं च गड्ढं कृत्वा
- ९० ग्राम (१⁄२ कप) किशमिश
- २ चम्मच तिलानि (वैकल्पिकम्)
विधि:
- इति
- ८′′ बाय १२′′ बेकिंग डिशं घृतेन, घृतेन वा तटस्थस्वादयुक्तेन तैलेन स्नेहयित्वा चर्मपत्रेण रेखांकयन्तु।
- भारततलयुक्ते कड़ाहीयां व्रीहि-बादामयोः यावत् वर्णं परिवर्त्य टोस्टेड् गन्धं न ददति तावत् भर्जयन्तु । एतेन प्रायः ८ तः १० निमेषाः यावत् समयः भवितव्यः ।
- अवकाशं १५०°C/३००°F तापमाने पूर्वं तापयन्तु ।
- कड़ाहीयां घृतं, गुडं, ब्राउनशर्करां च स्थापयित्वा गुडं द्रवितं जातं चेत् आतपं निष्क्रियं कुर्वन्तु।
- वेनिलासारं व्रीहिं सर्वाणि शुष्कफलानि च मिश्रयित्वा सम्यक् क्षोभयन्तु।
- मिश्रणं सज्जीकृते टीने स्थानान्तरयित्वा विषमपृष्ठं समतलचषकेण समं कृत्वा । (अहं रोटी-प्रेसम् उपयुञ्जामि ।)
- अण्डे १० निमेषान् यावत् सेकयन्तु। किञ्चित् शीतलं कृत्वा उष्णं कृत्वा आयताकारं वर्गं वा छित्त्वा । शलाकाः सम्पूर्णतया शीतलाः भवन्ति ततः परं भवन्तः सावधानतया एकं खण्डं उत्थापयितुं शक्नुवन्ति ततः अन्ये अपि निष्कासयितुं शक्नुवन्ति ।
- समीचीनं बनावटं प्राप्तुं भवता खण्डरूपेण गुडस्य उपयोगः कर्तव्यः न तु चूर्णगुडः ।
- भवन्तः ब्राउन् शर्करां परित्यक्तुं शक्नुवन्ति यदि भवन्तः स्वस्य ग्रेनोला न्यूनमधुरं रोचन्ते, परन्तु भवतः ग्रेनोला भवतु क्षुण्णः ।