घर का बना तत्काल दाल प्रीमिक्स

-मूङ दाल (पीत मसूर) २ कप
-मासूर दाल (लाल मसूर) १ कप
-पाकतैलं १/३ कप
-जीरा (जीरा) १ चम्मच
-सबुत लाल मिर्च (Button red chillies) १०-१२
-तेज पट्टा (बे पत्र) ३ लघु
-कारी पट्टा (करी पत्र) १८-२०
-कसुरी मेथी (शुष्क मेथीपत्रम्) १ चम्मच
-लेहसनचूर्ण (Garlic powder) २ चम्मच
-लाल मिर्च चूर्ण (Red chilli powder) 2 & 1⁄2 चम्मच वा स्वाद
-धनिया चूर्ण (धनिया चूर्ण) २ चम्मच
-हल्दी चूर्ण (Turmeric powder) 1 चम्मच
-गरं मसाला चूर्णं १ चम्मच
-हिमालयस्य गुलाबी लवणं ३ चम्मचं वा स्वादय
-तात्रि (सिट्रिक अम्ल) 1⁄2 चम्मच
-जलम् ३ कप
-क्षणिक दाल पूर्वमिश्रण 1⁄2 कप
-हर धनिया (Fresh coriander) कटा १ चम्मच
-एकस्मिन् वॉकमध्ये,पीतं मसूरं,लालमसूरं & शुष्कं रोस्ट् न्यूनज्वालायां ६-८ निमेषान् यावत् योजयन्तु।
-शीतलं भवतु।
-एकस्मिन् ग्राइण्डरे,भृष्टं मसूरं योजयन्तु,चूर्णं कर्तुं पिष्ट्वा & पार्श्वे स्थापयन्तु।
-एकस्मिन् वॉक् मध्ये,पाकतैलं,जीराबीजं,बटनं रक्तमरिचं,बेपत्राणि योजयन्तु & सम्यक् मिश्रयन्तु।
-करीपत्राणि योजयित्वा & सम्यक् मिश्रयन्तु।
-शुष्कमेथीपत्राणि,लशुनचूर्णं,लालमरिचचूर्णं,धनियाचूर्णं,हल्दीचूर्णं, गरम मसालाचूर्णं च योजयित्वा एकनिमेषपर्यन्तं सम्यक् मिश्रयन्तु।
-पिष्टं मसूरं योजयन्तु,सुष्ठु मिश्रयन्तु & न्यूनज्वालायां ६-८ निमेषान् यावत् पचन्तु।
-शीतलं भवतु।
-गुलाबी लवणं,साइट्रिक अम्लं योजयन्तु & सम्यक् मिश्रयन्तु (उपजः: 650g 4 कप लगभग)।
|-घटे,जलं योजयन्तु,1⁄2 कपं तत्क्षणं दाल प्रीमिक्सं & सम्यक् चोदयन्तु।
-ज्वालाम् प्रज्वलयन्तु,सुष्ठु मिश्रयन्तु & उबालितुं आनयन्तु,आंशिकं आच्छादयन्तु & न्यूनज्वालायां कोमलं यावत् (10-12 निमेषाः) पचन्तु।
-नवीन धनिया योजयन्तु,तडका (वैकल्पिकं) पातयन्तु & चावलेन सह परोक्ष्यन्तु!
-1/2 कप पूर्वमिश्रणं सेवते 4-5