घर का बना शाकाहारी पोके कटोरा

1/2 चषकं कृष्णतण्डुल
1/2 चषकजल
१g वाकामे समुद्रशर्करा ५०g बैंगनी गोभी
1/2 गाजर
१ यष्टिः हरितप्याजः १/२ एवोकाडो
२ पक्वं सुपारी १/४ चषकं एडामे
१/४ कुक्कुटः १ चम्मचः श्वेततिलः १ चम्मचः कृष्णतिलः
चूर्णकीलानि सेवितुं
१ चम्मच निम्बूरसः
१ चम्मच मेपल सिरप १ चम्मच मिसो पेस्ट
१ चम्मच गोचुजङ्ग १ चम्मच टोस्टेड् तिलतैलम् १ १/२ चम्मच सोयासॉस
- इति
- कृष्णतण्डुलान् २-३ वारं प्रक्षाल्य निष्कास्य
- वाकामे समुद्रशर्करां लघुखण्डेषु विदारयित्वा १/२ चषकजलेन सह तण्डुलेषु योजयन्तु
- तण्डुलान् मध्यमोच्चतापे तापयन्तु। यदा जलं बुदबुदां कर्तुं आरभते तदा तत् उत्तमं क्षोभं ददातु। ततः, तापं मध्यमनिम्नपर्यन्तं न्यूनीकरोतु । आच्छादयित्वा १५मिनिट् पर्यन्तं पचन्तु
- बैंगनीगोभीं हरितप्याजं च सूक्ष्मतया खण्डयन्तु। गाजरं सूक्ष्ममाचिसदण्डेषु खण्डयन्तु। एवोकाडो, पक्वं च सुपारीं च लघुघनानि रूपेण खण्डयन्तु
- 15min अनन्तरं आतपं निष्क्रियं कृत्वा तण्डुलान् अधिकं 10min यावत् वाष्पं कर्तुं ददातु। तण्डुलानां पक्त्वा सुक्षोभं दत्त्वा शीतलं तु
- वेषकरणसामग्रीः एकत्र पातयन्तु
- यथा इष्टं सामग्रीं संयोजयित्वा वासः उपरि पातयन्तु
- शुक्लकृष्णतिलैः सिञ्च्य कल्ककिलेन सेवया