किचन फ्लेवर फिएस्टा

घर का बना खेला आटा नुस्खा

घर का बना खेला आटा नुस्खा

सामग्री:

    इति
  • पिष्टम् - १ चषक
  • लवणम् - १/२ कप
  • जलम् - १/२ कप
  • भोजनवर्णः अथवा प्रक्षालनीयः रङ्गः (वैकल्पिकः)
इति

पाकनिर्देशः :
पिष्टं २००°F तापमाने कठिनपर्यन्तं सेकयन्तु। कालस्य परिमाणं आकारस्य, स्थूलतायाः च आधारेण भवति । कृशखण्डेषु ४५-६० निमेषाः, स्थूलतरखण्डेषु २-३ घण्टाः यावत् समयः भवितुं शक्नोति । प्रत्येकं १/२ घण्टे वा यावत् कठिनाः न भवन्ति तावत् अण्डे स्वस्य खण्डान् पश्यन्तु। भवतः पिष्टं शीघ्रं कठोरं कर्तुं ३५०°F तापमाने सेकयन्तु, परन्तु तस्मिन् दृष्टिः स्थापयन्तु यतः तत् भूरेण वर्णेन भवितुं शक्नोति।
स्वस्य पिष्टकलायां सम्पूर्णतया सीलीकरणाय रक्षणाय च स्पष्टं वा रङ्गवार्निशं वा प्रयोजयन्तु ।

सीलयोग्यप्लास्टिकपुटे पिष्टकं खाद्यवर्णबिन्दून् च मिश्रयित्वा अन्नवर्णस्य हस्तयोः दागं निवारयन्तु ।