गुलाबी फेनी का मीठा

- फेनी १००g अथवा यथा आवश्यकता
- शर्करा सिरप २-३ चम्मच अथवा आवश्यकतानुसार
- आवश्यकतानुसारं हिमघटकाः
- क्रीम २००ml (१ कप )
- शर्कराचूर्णयुक्तं २ चम्मच
- गुलाबस्य सिरपं ४ चम्मच
संयोजनम् :
- पिस्ता (पिस्ता) यथावश्यं खण्डितं
- बदम (बादाम) यथावश्यकं खण्डितं
- गुलाबस्य सिरप
- पिस्ता (पिस्ता) यथावश्यकं
- शुष्कगुलाबकलिका
दिशा:
- कटोरे फेनी योजयन्तु & तस्य साहाय्येन मर्दयन्तु hands.
- शर्करासिरपं योजयन्तु, सम्यक् मिश्रयन्तु & पार्श्वे स्थापयन्तु।
- एकस्मिन् विशाले कटोरे,हिमघटान् योजयन्तु & तस्मिन् अन्यं कटोरा स्थापयन्तु।
- क्रीमम् योजयन्तु & यावत् क्रीम मृदु न भवति तावत् सम्यक् चोदन्तु।
- शर्करा योजयन्तु & यावत् मृदुशिखराणि न भवन्ति तावत् (५-६ निमेषाः) सम्यक् चोदयन्तु ।
- गुलाबस्य सिरपं योजयन्तु,सुसंयोजितं यावत् सम्यक् पातयन्तु ततः पाइपिंग बैग् मध्ये स्थानान्तरयन्तु।
संयोजनम् :
- < li>एकस्मिन् सर्विंग कपमध्ये,तैयारितं गुलाबक्रीम,पिस्ता,बादाम,सिरप लेपित फेनी योजयन्तु & समानरूपेण प्रसारयन्तु ततः तैयारं गुलाबक्रीमं योजयन्तु & गुलाबस्य सिरप,पिस्ता & शुष्कगुलाबकलिकाभिः अलङ्कृत्य (8-9 करोति)।
- शीतलं सेवन्तु !