किचन फ्लेवर फिएस्टा

गुलाबी फेनी का मीठा

गुलाबी फेनी का मीठा
  • फेनी १००g अथवा यथा आवश्यकता
  • शर्करा सिरप २-३ चम्मच अथवा आवश्यकतानुसार
  • आवश्यकतानुसारं हिमघटकाः
  • क्रीम २००ml (१ कप )
  • शर्कराचूर्णयुक्तं २ चम्मच
  • गुलाबस्य सिरपं ४ चम्मच

संयोजनम् :

  • पिस्ता (पिस्ता) यथावश्यं खण्डितं
  • बदम (बादाम) यथावश्यकं खण्डितं
  • गुलाबस्य सिरप
  • पिस्ता (पिस्ता) यथावश्यकं
  • शुष्कगुलाबकलिका

दिशा:

  • कटोरे फेनी योजयन्तु & तस्य साहाय्येन मर्दयन्तु hands.
  • शर्करासिरपं योजयन्तु, सम्यक् मिश्रयन्तु & पार्श्वे स्थापयन्तु।
  • एकस्मिन् विशाले कटोरे,हिमघटान् योजयन्तु & तस्मिन् अन्यं कटोरा स्थापयन्तु।
  • क्रीमम् योजयन्तु & यावत् क्रीम मृदु न भवति तावत् सम्यक् चोदन्तु।
  • शर्करा योजयन्तु & यावत् मृदुशिखराणि न भवन्ति तावत् (५-६ निमेषाः) सम्यक् चोदयन्तु ।
  • गुलाबस्य सिरपं योजयन्तु,सुसंयोजितं यावत् सम्यक् पातयन्तु ततः पाइपिंग बैग् मध्ये स्थानान्तरयन्तु।

संयोजनम् :

    < li>एकस्मिन् सर्विंग कपमध्ये,तैयारितं गुलाबक्रीम,पिस्ता,बादाम,सिरप लेपित फेनी योजयन्तु & समानरूपेण प्रसारयन्तु ततः तैयारं गुलाबक्रीमं योजयन्तु & गुलाबस्य सिरप,पिस्ता & शुष्कगुलाबकलिकाभिः अलङ्कृत्य (8-9 करोति)।
  • शीतलं सेवन्तु !