किचन फ्लेवर फिएस्टा

गुलाबी चटनी पास्ता

गुलाबी चटनी पास्ता
तत्व: पास्ता उष्णीकरणाय २ कप पेन्ने पास्ता स्वाद्य लवणं २ चम्मच तैलम् गुलाबी चटनी कृते २ चम्मच तैलम् ३-४ लशुनस्य लवङ्गः, स्थूलभूषितः २ बृहत् प्याजः, सूक्ष्मतया कटितः १ चम्मच रेड मिर्च चूर्ण ६ बृहत् ताजाः टमाटरः, शुद्धः स्वाद्य लवणं पेन्ने पास्ता, उष्णता २-३ चम्मच केचपः 1⁄2 कप मधुर मक्का, उष्णता १ बृहत् घण्टामरिचः, पासाकृतः २ चम्मच शुष्क अजवायनम् १.५ चम्मच चिली फ्लेक्स २ चम्मच घृतम् 1⁄4 कप ताजा क्रीम अल्पानि धनियापत्राणि, सूक्ष्मतया कटितानि 1⁄4 कप प्रसंस्कृत पनीर, कसा हुआ प्रक्रिया • एकस्मिन् भारीतले तले कड़ाहीयां जलं तापयित्वा लवणं तैलं च योजयित्वा उबालं कृत्वा पास्तां योजयित्वा प्रायः ९०% यावत् पचन्तु। • पास्तां कटोरे छानन्तु, किञ्चित् अधिकं तैलं योजयन्तु यत् न लसति। पास्ताजलं आरक्षितं कुर्वन्तु। अग्रे उपयोगाय पार्श्वे एव स्थापयन्तु। • अन्यस्मिन् कड़ाहीयां तैलं तापयित्वा लशुनं योजयित्वा सुगन्धितं यावत् पचन्तु। • प्याजं योजयित्वा अर्धपारदर्शकं यावत् पचन्तु। रक्तमरिचचूर्णं योजयित्वा सम्यक् मिश्रयन्तु। • टमाटरस्य प्यूरी लवणं च योजयित्वा सम्यक् मिश्रयित्वा ५-७ मिनिट् यावत् पचन्तु। • पास्तां योजयित्वा सम्यक् मिश्रयन्तु। केचप, मधुरं कुक्कुटं, घण्टामरिचं, अजवायनः, मरिचस्य खण्डाः च योजयित्वा सम्यक् मिश्रयन्तु। • घृतं ताजां क्रीमञ्च योजयित्वा सम्यक् मिश्रयित्वा एकनिमेषं यावत् पचन्तु। • धनियापत्रैः, संसाधितपनीरेण च अलङ्कृत्य स्थापयन्तु। टीका • पेस्टं ९०% उबालयन्तु; शेषः चटनीयां पचति • पास्तां अधिकं न पचन्तु • क्रीमम् योजयित्वा तत्क्षणमेव ज्वालातः निष्कासयन्तु, यतः दधिः आरभ्यते