गुलाबी चटनी पास्ता

तत्व:
पास्ता उष्णीकरणाय
२ कप पेन्ने पास्ता
स्वाद्य लवणं
२ चम्मच तैलम्
गुलाबी चटनी कृते
२ चम्मच तैलम्
३-४ लशुनस्य लवङ्गः, स्थूलभूषितः
२ बृहत् प्याजः, सूक्ष्मतया कटितः
१ चम्मच रेड मिर्च चूर्ण
६ बृहत् ताजाः टमाटरः, शुद्धः
स्वाद्य लवणं
पेन्ने पास्ता, उष्णता
२-३ चम्मच केचपः
1⁄2 कप मधुर मक्का, उष्णता
१ बृहत् घण्टामरिचः, पासाकृतः
२ चम्मच शुष्क अजवायनम्
१.५ चम्मच चिली फ्लेक्स
२ चम्मच घृतम्
1⁄4 कप ताजा क्रीम
अल्पानि धनियापत्राणि, सूक्ष्मतया कटितानि
1⁄4 कप प्रसंस्कृत पनीर, कसा हुआ
प्रक्रिया
• एकस्मिन् भारीतले तले कड़ाहीयां जलं तापयित्वा लवणं तैलं च योजयित्वा उबालं कृत्वा पास्तां योजयित्वा प्रायः ९०% यावत् पचन्तु।
• पास्तां कटोरे छानन्तु, किञ्चित् अधिकं तैलं योजयन्तु यत् न लसति। पास्ताजलं आरक्षितं कुर्वन्तु। अग्रे उपयोगाय पार्श्वे एव स्थापयन्तु।
• अन्यस्मिन् कड़ाहीयां तैलं तापयित्वा लशुनं योजयित्वा सुगन्धितं यावत् पचन्तु।
• प्याजं योजयित्वा अर्धपारदर्शकं यावत् पचन्तु। रक्तमरिचचूर्णं योजयित्वा सम्यक् मिश्रयन्तु।
• टमाटरस्य प्यूरी लवणं च योजयित्वा सम्यक् मिश्रयित्वा ५-७ मिनिट् यावत् पचन्तु।
• पास्तां योजयित्वा सम्यक् मिश्रयन्तु। केचप, मधुरं कुक्कुटं, घण्टामरिचं, अजवायनः, मरिचस्य खण्डाः च योजयित्वा सम्यक् मिश्रयन्तु।
• घृतं ताजां क्रीमञ्च योजयित्वा सम्यक् मिश्रयित्वा एकनिमेषं यावत् पचन्तु।
• धनियापत्रैः, संसाधितपनीरेण च अलङ्कृत्य स्थापयन्तु।
टीका
• पेस्टं ९०% उबालयन्तु; शेषः चटनीयां पचति
• पास्तां अधिकं न पचन्तु
• क्रीमम् योजयित्वा तत्क्षणमेव ज्वालातः निष्कासयन्तु, यतः दधिः आरभ्यते