गाजर केक दलिया मफिन कप

सामग्री :
- १ चषकम् अमधुरं बादामदुग्धं
- ।५ चषकं डिब्बाबन्दं नारिकेलं
- २ अण्डानि
- १ /३ कप मेपल सिरप
- १ चम्मच वेनिला अर्क
- १ चम्मच व्रीहिपिष्ट
- २ कप लुलित व्रीहि
- १.५ चम्मच दालचीनी
- li>
- १ चम्मच बेकिंग पाउडर
- .५ चम्मच समुद्रलवण
- १ चम्मच खण्डित गाजर
- १/२ चम्मच किशमिश
- १/२ कप अखरोट
निर्देशः :
ओवनं ३५० डिग्री एफ यावत् पूर्वं तापयन्तु मफिन्-पैन-मध्ये मफिन्-लाइनर्-इत्यनेन रेखां कृत्वा प्रत्येकं नॉनस्टिक-पाक-स्प्रे-इत्यनेन सिञ्चन्तु व्रीहिकषकाणां लसनं निवारयन्तु। एकस्मिन् विशाले कटोरे बादामस्य दुग्धं, नारिकेलेण, अण्डानि, मेपल्-सिरप्, वेनिला-अर्कं च यावत् स्निग्धं सुसंयोगं च न भवति तावत् एकत्र मिश्रयन्तु । तदनन्तरं शुष्कसामग्रीषु क्षोभयन्तु : व्रीहिपिष्टं, लुठितव्रीहिः, बेकिंगचूर्णं, दालचीनी, लवणं च; संयोजयितुं सम्यक् क्षोभयन्तु। खण्डितं गाजरं किशमिशं अखरोटं च गुठयन्तु। मफिन् लाइनर् मध्ये व्रीहिपिष्टकं समानरूपेण वितरित्वा २५-३० निमेषान् यावत् अथवा यावत् व्रीहिकपाः सुगन्धिताः, सुवर्णभूरेण, सेट् च न भवन्ति तावत् सेकयन्तु। क्रीमचीज ग्लेज् एकस्मिन् लघुकटोरे क्रीमचीज, चूर्णशर्करा, वेनिलासारः, बादामदुग्धं, संतरेण च एकत्र मिश्रयन्तु । स्कूप ग्लेज् एकस्मिन् लघु जिप्लॉक् बैग् मध्ये सील कुर्वन्तु। पुटस्य कोणे एकं लघु छिद्रं छिनत्तु। एकदा मफिन्स् शीतलं जातं चेत् व्रीहियवसानां उपरि आइसिंग् नली कृत्वा स्थापयन्तु।