किचन फ्लेवर फिएस्टा

गृहे प्रसंस्कृत पनीर कैसे बनाये | घर का बना पनीर नुस्खा ! न रेनेट्

गृहे प्रसंस्कृत पनीर कैसे बनाये | घर का बना पनीर नुस्खा ! न रेनेट्
| २ लीटर दुग्धतः)
साइट्रिक अम्ल - १ चम्मच (५g)
बेकिंग सोडा - १ चम्मच (५g)
जल - १ चम्मच
लवणमक्खन - १/४ कप (५०g)
दुग्धं (उष्णं)- १/३ कप (८० मि.ली.)
लवणम् - १/४ चम्मचं वा रुचिनुसारं वा

निर्देशः
१. क्षीरं घटे मन्दं तापयित्वा निरन्तरं क्षोभयन्तु । ४५ तः ५० डिग्री सेल्सियसपर्यन्तं तापमानं लक्ष्यं कुर्वन्तु, अथवा यावत् मन्दं न भवति तावत् यावत् । आतपं निष्क्रियं कृत्वा क्रमेण सिरकं वा निम्बूरसं वा क्षोभयन् योजयन्तु, यावत् दुग्धं दधिं कृत्वा ठोसरूपेण मृत्तिकारूपेण च विभज्यते।
2. अतिरिक्तं मृदां दूरीकर्तुं दधिदुग्धं छानन्तु, यथाशक्ति द्रवम् निपीड्य।
3. एकस्मिन् कटोरे सिट्रिक अम्लं जलं च मिश्रयन्तु, ततः बेकिंग सोडा योजयित्वा स्पष्टं सोडियम साइट्रेट् विलयनं निर्मायताम्।
4. छानितं पनीरं, सोडियमसाइट्रेट्-विलयनं, घृतं, दुग्धं, लवणं च मिश्रके यावत् स्निग्धं न भवति तावत् मिश्रयन्तु।
5. पनीरमिश्रणं तापरोधककटोरे स्थानान्तरयित्वा ५ तः ८ निमेषपर्यन्तं द्विगुणं उष्णं कुर्वन्तु।
६. प्लास्टिकस्य सांचां घृतेन स्नेहयन्तु।
7. मिश्रितं मिश्रणं स्नेहयुक्ते साचे पातयित्वा सेट् कर्तुं प्रायः ५ तः ६ घण्टापर्यन्तं शीतलकस्य अन्तः स्थापयितुं पूर्वं कक्षतापमाने शीतलं कुर्वन्तु ।