फ्रेंच टोस्ट आमलेट सैंडविच

सामग्री :
- २-३ बृहत् अण्डानि (पैन आकारानुसारम्)
- २ भवतः पसन्दस्य रोटिकायाः स्लाइस्
- १ चम्मचम् (१५ग्रम्) घृतम्
- रुचिनुसारं लवणं
- स्वादनुसारं मरिचम्
- १-२ खण्डाः चेडर-पनीरम् अन्यत् किमपि पनीरं वा (वैकल्पिकम्)< /li>
- १ चम्मच चिव्स् (वैकल्पिकम्)
दिशा:
- कटोरे अण्डानि लवणेन सह ताडयन्तु । पार्श्वे स्थापयतु।
- मध्यमप्रमाणस्य कड़ाही तापयित्वा एकं चम्मचं घृतं द्रवयन्तु।
- घृतं द्रवीकृते ताडितानि अण्डानि पातयन्तु। तत्क्षणमेव अण्डमिश्रणस्य उपरि २ रोटिकायाः खण्डाः स्थापयन्तु, अद्यापि अपक्वे अण्डे प्रत्येकं पार्श्वे लेपयन्तु । १-२ निमेषान् यावत् पचन्तु ।
- समग्रं अण्ड-रोटिका-टोस्ट्, अभङ्गं कृत्वा, प्लवन्तु । एकस्मिन् रोटिके पनीरं योजयित्वा, काश्चन ओषधीः (वैकल्पिकः) सिञ्चन्तु। ततः, रोटिकानां पार्श्वयोः उपरि लम्बमानानि अण्डपक्षाणि गुञ्जयन्तु । ततः, पनीरेण आच्छादितायाः द्वितीयस्य रोटिकायाः उपरि एकं रोटिकां खण्डं कृत्वा, रोटिकाखण्डद्वयस्य मध्ये स्थिते अन्तरिक्षे आलम्ब्य कृत्वा ।
- सैण्डविच् १ निमेषं अधिकं पचन्तु ।
- सेवन्तु !