फुलका नुस्खा

सामग्रीः - साकं गोधूमपिष्टं, लवणं, जलं च। विधिः 1. एकस्मिन् विशाले कटोरे सम्पूर्णगोधूमपिष्टं लवणं च संयोजयन्तु। 2. जलं योजयित्वा यावत् पिष्टिका एकत्र न आगच्छति तावत् मिश्रयन्तु। 3. कतिपयनिमेषान् यावत् पिष्टं पिष्ट्वा ततः गोल्फ-कन्दुक-आकारस्य भागेषु विभज्यताम् । 4. प्रत्येकं भागं सूक्ष्मं कृशं वृत्तं कृत्वा रोल कुर्वन्तु। 5. मध्यमतापे एकं तवा तापयन्तु। 6. फुल्का तावस्य उपरि स्थापयित्वा यावत् फूत्कृत्य सुवर्णभूरेण बिन्दवः न भवन्ति तावत् पचन्तु। 7. अवशिष्टैः पिष्टभागैः सह पुनः कुर्वन्तु। उष्णं परोक्ष्यताम्। मम जालपुटे पठन्तः भवन्तु।