फ्लू बम्ब नुस्खा

- सामग्री : 1⁄2 इञ्च् ताजा हल्दी, छिलितं, पतले कटितम् 3⁄4 इञ्च् ताजां अदरकं, छिलितं, कृशतया कटितम् एकस्य निम्बूस्य रसः 1 लवङ्ग लशुनं, कीटितं प्रथमं एतत् कुर्वन्तु येन 15 निमेषान् यावत् 1⁄4 - 1⁄2 उपविष्टं भवति चम्मच पिष्ट दालचीनी सिलोन १ चम्मच सेबस्य सिरका मातुः सह १ चम्मच वा कच्चा जैविकमधुः कच्चा जैविकमधुः कतिपयानि दराराणि कृष्णमरिचस्य १ कपं छानितं जलं
- दिशा: हल्दीं अदरकं च कड़ाहीयां स्थापयन्तु यत्र... जलम्। उबालं कृत्वा ततः आतपं निष्क्रियं कृत्वा १० निमेषान् यावत् तीव्रताम् आनयन्तु। यावत् केवलं उष्णं न भवति तावत् शीतलं कुर्वन्तु। एकदा शीतलं जातं चेत्, जलाद् अदरकं हल्दीं च छानयन्तु, चषके । अन्यानि सर्वाणि द्रव्याणि योजयित्वा यावत् मधु न विलीयते तावत् क्षोभयन्तु। आनन्दं लभत !
- युक्तयः : लशुनं तलपर्यन्तं न निवसितुं पिबन् क्षोभयन्तु । लशुनं तप्तं योजयितुं पूर्वं १० - १५ निमेषान् यावत् उपविष्टुं महत्त्वपूर्णं भवति, ततः परं भवन्तः तत् कटयन्ति वा कीटयन्ति वा । लशुनं तापं योजयितुं पूर्वं उपविष्टुं दत्त्वा लाभप्रदान् एन्जाइम्स् सक्रियताम् अवाप्नुवन्ति । एकदा भवन्तः तत् तापे योजयन्ति तदा तापः एन्जाइम्स् निष्क्रियं करोति । विटामिन-सी अक्षुण्णं स्थापयितुं चायस्य शीतलतायाः अनन्तरमेव निम्बूरसं योजयन्तु । मधुस्य अपि तथैव भवति यतः तापः सर्वान् पोषणलाभान् नाशयिष्यति। अस्वीकरणम् : अहम् अत्र चिकित्सापरामर्शं न ददामि यतः अहं वैद्यः नास्मि। अहं वदामि यत् एतत् नुस्खं स्वस्थसामग्रीभिः निर्मितम् अस्ति यत् यदि भवान् रोगेन सह अवतरति तर्हि भवतः मनः सुस्थं भवितुम् अर्हति। प्रेक्षणाय, साझां कर्तुं च धन्यवादः! रॉकिन रॉबिन् पी. एस. मम चैनलस्य विषये प्रचारं कर्तुं मम सहायतां कुर्वन्तु। इदं यथा सरलं यथा एतत् लिङ्कं सामाजिकमाध्यमेषु प्रतिलिख्य चिनोति: [link] अस्वीकरणम्: अस्मिन् विडियो विवरणे सम्बद्धलिङ्कानि सन्ति। यदि भवान् एकं क्लिक् कृत्वा अमेजनद्वारा किमपि क्रीणाति तर्हि अहं भवतः अतिरिक्तव्ययस्य विना लघु आयोगं प्राप्स्यामि। एतेन अस्य चैनलस्य समर्थने सहायता भवति येन अहं भवद्भ्यः अधिकानि सामग्रीनि निरन्तरं आनेतुं शक्नोमि। भवतः समर्थनार्थं बहु धन्यवादः! ~ रॉकिन् रॉबिन्