किचन फ्लेवर फिएस्टा

एस्कारोल् तथा ताम्बूलम्

एस्कारोल् तथा ताम्बूलम्
    इति
  • १ चम्मच अतिरिक्त कुमारी जैतुनतैल
  • ६ लवङ्ग लशुनं कटितम्
  • रक्तमरिचस्य खण्डस्य चुटकी
  • इति
  • इति डच् ओवनमध्ये मध्यमतापे जैतुनतैलं तापयन्तु। लशुनं रक्तमरिचखण्डं च योजयित्वा सुगन्धितं यावत् तप्तं कुर्वन्तु। १/२ कप शोषः, शुष्क अजवायनः, लवणं, मरिचं च सह एस्कारोल् इत्यत्र टोस् कुर्वन्तु । सम्यक् क्षोभयित्वा ढक्कने पोप् कृत्वा ५ निमेषान् यावत् उष्णं कुर्वन्तु । ढक्कनं निष्कास्य शेषकुक्कुटस्य शोषेण सह ताम्बूलं, डिब्बात् द्रवं च पातयन्तु। १०-१५ निमेषान् अधिकं, अथवा यावत् हरितानि मृदु भूत्वा कोमलानि न भवन्ति तावत् उष्णतां कुर्वन्तु । भवतः प्रियकटोरे स्रुचिं कृत्वा उपरि नवनीतं पार्मेसनपनीरं, रक्तमरिचस्य खण्डाः, जैतुनतैलस्य अतिरिक्तं बूंदाबांदी च स्थापयन्तु।
इति