किचन फ्लेवर फिएस्टा

CRISPY FRIED सीप मशरूम

CRISPY FRIED सीप मशरूम
| २ चम्मच सेबस्य सिरका

२ चम्मच लवणं

मरिचं स्वादु

१/२ चम्मच ओरेगानो

१ चम्मच प्याजचूर्ण

p>

१ चम्मच लशुनचूर्ण

१ चम्मच धूमकेतुपपरीका

१/२ चम्मच जीर

१/४ चम्मच दालचीनी

१/४ कप चटनी मेयो

१-२ चम्मच श्रीरच

२ कप एवोकाडो तैल

कतिपयानि शाखा अजमोद

निम्बूकीलानि यावत् सेव

दिशा:

1. २ प्लेट् इत्यनेन सह स्वस्य कार्यस्थानकं स्थापयित्वा एकस्मिन् प्लेट् मध्ये १ कपं पिष्टं योजयन्तु। सेबस्य सिरकं बादामक्षीरे क्षोभयित्वा द्वे निमेषे उपविष्टं कुर्वन्तु

2. अन्यस्मिन् थालीयां १/२ चषकं पिष्टं योजयित्वा लवणं कृत्वा बादामदुग्धं पातयन्तु । पिष्टं विलीययितुं व्हिस्क कुर्वन्तु। ततः अन्यस्मिन् थालीयां लवणस्य उदारं चुटकीं योजयन्तु तदनन्तरं किञ्चित् मरिचं, ओरेगानो, प्याजचूर्णं, लशुनचूर्णं, धूमकेतुपपरीका, जीरकं, दालचीनी च योजयन्तु संयोजयितुं मिश्रयन्तु

3. शुष्कमिश्रणे, ततः आर्द्रमिश्रणे, पुनः शुष्कमिश्रणे च सीप-कवकं लेपयन्तु (आवश्यकतानुसारं पिष्टं बादामदुग्धं वा पुनः पूरयन्तु)। यावत् सर्वे सीपकवकाः लेपिताः न भवन्ति तावत् पुनः पुनः कुर्वन्तु

4. चटनीमयो श्रीरच

च मिलित्वा मज्जनचटनीं कुर्वन्तु ५ । एवोकाडोतैलं कड़ाहीयां पातयित्वा मध्यमतापे २-३मिनिट् यावत् तापयन्तु। तैले वेणुचॉपस्टिकं लसयन्तु, यदि द्रुतगतिनां बुदबुदाः बहु सन्ति तर्हि तत् सज्जं

6. सीप-कवकेषु सावधानीपूर्वकं स्थापयन्तु। कड़ाहीयां अतिसङ्ख्या न भवेत् इति लघुसमूहेषु भर्जयन्तु। ३-४मिनिट् यावत् पचन्तु। कवकान् प्लवयित्वा द्वे निमेषे अपि पचन्तु

7. तले कवकाः सावधानीपूर्वकं शीतलनरेक् मध्ये स्थानान्तरयित्वा सेवितुं पूर्वं एकनिमेषं वा विश्रामं कुर्वन्तु

8. लवणस्य सिञ्चनेन, कटा अजमोदं, केनचित् निम्बूकीलेन च सेवन्तु

*यदा भवन्तः निश्चयं कुर्वन्ति यत् तैलं शीतलं भवति तदा भवन्तः तत् छानयित्वा पुनः उपयोगं कर्तुं शक्नुवन्ति