चना मसाला करी

सामग्री
- १ कप चटनी (चना)
- २ मध्यमप्याजः, कटितः
- ३ लशुनस्य लवङ्गः, कीटः < li>१ मध्यमं टमाटरं, कटितम्
- १ चम्मच जीरकं
- १ चम्मच धनियाचूर्णं
- १ चम्मचं गरं मसालाचूर्णं
- १/ १. २ चम्मचम् हल्दीचूर्णं
- १/२ चम्मचं रक्तमरिचचूर्णं
- लवणं, स्वादु
- २ चम्मचम् शाकतैलं
- बेलीफ्
- li>
- onion & garlic Paste
निर्देशः
- चटनीं रात्रौ यावत् सिक्तं कृत्वा कोमलपर्यन्तं क्वाथयन्तु।
- तैलं क कड़ाही च प्याजं, लशुनं, जीरकं, बेलीफ् च तर्जयन्तु।
- टमाटरं, धनियाचूर्णं, गरम मसालाचूर्णं, हल्दीचूर्णं, रक्तमरिचचूर्णं च योजयन्तु। यावत् मिश्रणं स्थूलं न भवति तावत् पचन्तु।
- क्वथितं चटनी, लवणं, घृतं च योजयन्तु । सम्यक् मिश्रयन्तु।
- पुरी वा तण्डुलेन सह सेवन्तु!