चुकन्दरस्य कटलेट्

- सामग्री :
- १ चुकन्दर
- १ आलू
- ४-५ चम्मच पोहा
- १/४ चषकं सूक्ष्मतया कटितम् शिमला
- १ चम्मच धनियाचूर्णः
- १/२ चम्मचः रक्तमरिचचूर्णः
- १/२ चम्मच जीराचूर्णः
- रुचिनुसारं लवणं< /li>
- लशुन-हरित-मरिच-पिष्टम् (३-४ लशुन-लवङ्गं १-२ हरित-मरिचं च स्थूलं मिश्रितम्)
- सूक्ष्मतया कटितं धनियापत्रं
- स्थूलं रवा
- अतल्लीनभर्जनार्थं तैलं
- विधिः :
- सुपारीं आलू च छिलका कृत्वा खण्डेषु खण्डयन्तु
- सुपारीं आलू च तत्र स्थानान्तरयन्तु एकं घटं कृत्वा जलं योजयित्वा
- प्रेशरकुकरमध्ये २ सीटीपर्यन्तं पचन्तु
- सुपारीं आलूं च कर्षयन्तु
- पोहां मिश्रयित्वा कसायां सुपारीयां योजयन्तु
- कैप्सिकम, धनियाचूर्णं, रक्तमरिचचूर्णम् इत्यादीनि योजयित्वा सर्वं सम्यक् मिश्रयन्तु
- लघु कटलेट् कृत्वा स्थूलरवा
- तैले अतल्लीन भर्जयन्तु