चिकन टिक्का रोल

इदं स्वादिष्टं Chicken Tikka Roll इति नुस्खा अस्ति यत् गृहे एव सहजतया निर्मातुं शक्यते। चिकन टिक्का रोल् इति नुस्खा हल्केन सायंकालस्य जलपानस्य कृते परिपूर्णः अस्ति, सर्वेषां कृते च अवश्यमेव आनन्दः भविष्यति। अधः सामग्रीः अस्ति, तदनन्तरं चिकन टिक्का रोलस्य नुस्खा अस्ति ।
सामग्री :
- कुक्कुटस्य स्तनस्य खण्डाः
- दधि < li>अदरक-लशुन-पिष्ट
- निम्बूरस
- कटा धनियापत्र
- कटा पुदीनापत्र
- गरम मसाला
- जीरा चूर्ण
- धनियाचूर्ण
- लालमरिचचूर्ण
- हल्दीचूर्ण
- चट मसाला
- तैल
- li>
- प्याजवलयः
- निम्बूकीलानि
- पराथा
नुस्खा :
- मरिनेट् कृत्वा आरभत कुक्कुटस्य स्तनस्य खण्डाः दधि, अदरक-लशुन-पेस्ट्, निम्बूरसः, कटे धनियापत्राणि, कटा पुदीनापत्राणि, गरम मसाला, जीरचूर्णं, धनियाचूर्णं, रक्तमरिचचूर्णं, हल्दीचूर्णं, चटमसाला, तैलं च सम्यक् मिश्रयित्वा कतिपयानि घण्टानि यावत् मरीनेट् कृत्वा स्वादाः प्रविष्टाः भवन्ति ।
- मरिनेट् कृत्वा ग्रिल-पैन् तापयित्वा मरिनेट्-कृतानि कुक्कुट-खण्डानि यावत् पूर्णतया पक्त्वा किञ्चित् ज्वलितानि न भवन्ति तावत् ग्रिल कुर्वन्तु ।
- पराठानि तापयित्वा ग्रिल-कृतानि कुक्कुट-टिक्का-खण्डानि केन्द्रे स्थापयन्तु। उपरि प्याजस्य वलयः स्थापयित्वा पराठान् दृढतया गुठयन्तु।
- निम्बूकीलैः पुदीनाचटनीभिः सह उष्णं स्वादिष्टं चिकन टिक्का रोल्स् सेवन्तु।