किचन फ्लेवर फिएस्टा

चिकन टिक्का रोल

चिकन टिक्का रोल

इदं स्वादिष्टं Chicken Tikka Roll इति नुस्खा अस्ति यत् गृहे एव सहजतया निर्मातुं शक्यते। चिकन टिक्का रोल् इति नुस्खा हल्केन सायंकालस्य जलपानस्य कृते परिपूर्णः अस्ति, सर्वेषां कृते च अवश्यमेव आनन्दः भविष्यति। अधः सामग्रीः अस्ति, तदनन्तरं चिकन टिक्का रोलस्य नुस्खा अस्ति ।

सामग्री :

  • कुक्कुटस्य स्तनस्य खण्डाः
  • दधि
  • < li>अदरक-लशुन-पिष्ट
  • निम्बूरस
  • कटा धनियापत्र
  • कटा पुदीनापत्र
  • गरम मसाला
  • जीरा चूर्ण
  • धनियाचूर्ण
  • लालमरिचचूर्ण
  • हल्दीचूर्ण
  • चट मसाला
  • तैल
  • li>
  • प्याजवलयः
  • निम्बूकीलानि
  • पराथा

नुस्खा :

  1. मरिनेट् कृत्वा आरभत कुक्कुटस्य स्तनस्य खण्डाः दधि, अदरक-लशुन-पेस्ट्, निम्बूरसः, कटे धनियापत्राणि, कटा पुदीनापत्राणि, गरम मसाला, जीरचूर्णं, धनियाचूर्णं, रक्तमरिचचूर्णं, हल्दीचूर्णं, चटमसाला, तैलं च सम्यक् मिश्रयित्वा कतिपयानि घण्टानि यावत् मरीनेट् कृत्वा स्वादाः प्रविष्टाः भवन्ति ।
  2. मरिनेट् कृत्वा ग्रिल-पैन् तापयित्वा मरिनेट्-कृतानि कुक्कुट-खण्डानि यावत् पूर्णतया पक्त्वा किञ्चित् ज्वलितानि न भवन्ति तावत् ग्रिल कुर्वन्तु ।
  3. पराठानि तापयित्वा ग्रिल-कृतानि कुक्कुट-टिक्का-खण्डानि केन्द्रे स्थापयन्तु। उपरि प्याजस्य वलयः स्थापयित्वा पराठान् दृढतया गुठयन्तु।
  4. निम्बूकीलैः पुदीनाचटनीभिः सह उष्णं स्वादिष्टं चिकन टिक्का रोल्स् सेवन्तु।