चिकन सैण्डविच

उपकरणम् :
- ३ अस्थिहीनाः, चर्महीनाः कुक्कुटस्तनानि
- १/४ कप मेयोनेज्
- १/४ चषकानि कटितानि अजवाइनानि
- १/४ चषकं कटितं रक्तप्याजं
- १/४ चषकं कटितं सौंफस्य अचारं
- १ चम्मच पीतसर्षप
- लवणं मरिचं च रुचिनुसारं
- ८ स्लाइस् साकं गोधूमस्य रोटिका
- सलादपत्राणि
- स्लाइस् टमाटर
इदं कुक्कुटस्य सैण्डविच् नुस्खं स्वादिष्टं तृप्तिकारकं च भोजनं भवति गृहे । अस्मिन् अस्थिरहिताः, चर्महीनाः कुक्कुटस्तनानि, मेयोनेज्, अजवाइन, रक्तप्याजः, सौंफस्य अचारः, पीतसर्षपः, लवणं, मरिचैः च मसालेन सह संयुक्ताः सन्ति ततः मिश्रणं सावधानीपूर्वकं साकं गोधूमस्य रोटिकायाः स्लाइस् मध्ये ताजाभिः सलादपत्रैः, खण्डितटमाटरैः च स्तरितं भवति । इदं सुलभं द्रुतं च नुस्खं स्वस्थस्य मध्याह्नभोजनस्य वा रात्रिभोजनस्य वा कृते परिपूर्णं भवति, यत्र स्वादानाम् पोषणस्य च सम्यक् मिश्रणं प्राप्यते।