चिकन काफ्ता सलाद

सामग्री :
- अस्थिहीन कुक्कुटघन ५००g
- हरि मिर्च (हरितमरिच) २
- अद्रक लेहसन पेस्ट (अदरक लशुन पेस्ट) १ चम्मच
- जीरा (जीरा बीजानि) भृष्टानि & मर्दितानि 1⁄2 चम्मच
- हिमालयनगुलाबी लवणं १ चम्मचम् अथवा स्वादार्थं
- काली मिर्चचूर्णं (कालीमरिचचूर्णम्) 1⁄2 चम्मच< /li>
- हरा धनिया (नवीन धनिया) २ चम्मच
- जैतूनतैलम् १ चम्मच
- आवश्यकतानुसारं जलं
- -लेहसन (लशुन) लवङ्ग २< /li>
- हरि मिर्च (हरितमरिचः) २
- पोडिना (पुदीनापत्राणि) १५-१८
- अतिरिक्त कुमारी जैतुनतैलं ५-६ चम्मच
- निम्बूरसः १ चम्मच
- मधुः १ चम्मच
- हिमालयस्य गुलाबी लवणं 1⁄2 चम्मचं वा स्वादु
- काली मिर्च (Black pepper) मर्दितं 1⁄2 चम्मच < li>तिल (तिलबीजानि) भृष्टानि १ चम्मच
- कृष्णजैतूनानि 1⁄2 कपं गड्ढानि
- हरितानि जैतुनानि 1⁄2 कपं गड्ढानि
- खीरा (कड़ी) पासाकृतानि 1⁄2 कप
- li>
- मूली (लाल) पासा 1⁄2 कप
- प्याज (प्याज) श्वेत पासा 1⁄2 कप
- पीत चेरी टमाटर मुष्टिभ्यां
- लाल चेरी टमाटर मुष्टि विकल्प : deseeded & cubed tomatoes
- हरा धनिया (Fresh coriander) कटितम्
- आवश्यकतानुसारं हिमशैलसलादः
निर्देशाः
मिनी चिकन काफ्टा सज्जीकुरुत:
- चॉपरमध्ये कुक्कुटं, हरितमरिचः, अदरकस्य लशुनस्य पेस्ट्, जीराबीजं, गुलाबीलवणं, कृष्णमरिचचूर्णं, ताजा धनिया, जैतुनतैलं च योजयन्तु & सम्यक् चॉप् कुर्वन्तु।
- li>
- स्निग्धहस्तस्य साहाय्येन मिश्रणं (7g) गृहीत्वा समानप्रमाणस्य गोलगोलानि कुर्वन्तु।
- स्टीमरघटे जलं तापयन्तु, स्टीमरग्रिलं & काफ्तागोलानि स्थापयित्वा आच्छादयन्तु & वाष्पपाकं कुर्वन्तु न्यूनज्वालायां १०-१२ निमेषान् यावत्।
- ते शीतलं कुर्वन्तु (७८-८० करोति)।
- मिनी कुक्कुटकाफ्ता वायुरोधकपात्रे २ मासान् यावत् संग्रहीतुं शक्यते फ्रीजर।