चिकन फाजिता पतली पपड़ी पिज्जा

- पिष्टिका तैयारी :
- पानी (जल) मन्द 3⁄4 कप
- चीनी (शर्करा) 2 चम्मच
- खमीर (खमीर) १ चम्मच
- मैदा (सर्वोपयोगिकपिष्टम्) छानितम् २ चषकम्
- नामक (लवणम्) १⁄२ चम्मच
- पानी (जलम्) १-२ चम्मच
- जैतूनतैलं २ चम्मच
- कुक्कुटपूरणम् :
- पाकतैलं २-३ चम्मच
- कुक्कुटस्य पट्टिकाः ३०० ग्राम< /li>
- लेहसन (लशुन) १ चम्मच
- नामक (लवण) १ चम्मच वा स्वाद्य
- लाल मिर्च (लाल मिर्च) २ चम्मच वा स्वादय
- लाल मिर्च (लाल मिर्च) मर्दितम् १ & 1⁄2 चम्मच
- शुष्कं अजवायनम् १ चम्मच
- निम्बूरसः १ & 1⁄2 चम्मच
- मशरूमः खण्डितः १⁄२ कपः< /li>
- प्याज (प्याज) कटाह १ मध्यम
- शिमला मिर्च (Capsicum) julienne 1⁄2 कप
- लाल घण्टा मरिच julienne 1⁄4 कप
- पिज्जा-चटनी 1⁄4 कप
- पक्वं कुक्कुटपूरणं
- मोज़ेरेला-पनीरं कसाम् 1⁄2 कप
- चेडर-पनीरं कसाम् 1⁄2 कप
- कृष्णजैतून
- पिष्टं सज्जीकरोतु :
- लघुकलशे मन्दजलं, शर्करा, तत्क्षणिकखमीरं च योजयित्वा सम्यक् मिश्रयन्तु . आच्छादयित्वा १० निमेषान् यावत् विश्रामं कुर्वन्तु ।
- एकस्मिन् कटोरे सर्वोपयोगी पिष्टं लवणं च योजयित्वा मिश्रयन्तु । खमीरमिश्रणं योजयित्वा सम्यक् मिश्रयन्तु। जलं योजयित्वा यावत् पिष्टिका न भवति तावत् सम्यक् मिश्रयन्तु। जैतुनतैलं योजयित्वा पुनः पिष्ट्वा आच्छादयित्वा १-२ घण्टापर्यन्तं विश्रामं कुर्वन्तु ।
- कुक्कुटपूरणम् :
- कड़ाहीयां पाकतैलं योजयन्तु , कुक्कुटपट्टिकाः यावत् वर्णः न परिवर्तते तावत् मिश्रयन्तु। लशुनं, लवणं, रक्तमिरिचः, रक्तमरिचः मर्दितः शुष्कः च अजवायनः च योजयित्वा सम्यक् मिश्रयित्वा २-३ निमेषान् यावत् पचन्तु। निम्बूरसं, मशरूमं च योजयित्वा २ निमेषान् यावत् पचन्तु। प्याजं, शिमांशं, रक्तमरिचं च योजयित्वा २ निमेषान् यावत् क्षोभयन्तु & पार्श्वे स्थापयन्तु।
- संयोजनम् :
- पिज्जा-कड़ाहीयां लुठितं पिष्टं स्थापयित्वा चुभनं कुर्वन्तु हंसेन सह । पिज्जा-चटनी योजयित्वा प्रसारयन्तु, पक्वं चिकन-पूरणं, मोज़ेरेला-पनीरं, चेडर-पनीरं, कृष्ण-जैतूनं च योजयन्तु । पूर्वं तापिते ओवनमध्ये २०० C तापमाने १५ निमेषान् यावत् सेकयन्तु ।