चॉकलेट् तथा मूंगफली मक्खन मिष्टान्नम्

सामग्री :
- चॉकलेट कुकीज १५० ग्राम
- मक्खन १०० ग्राम
- दुग्ध ३० मि.ली.
- भृष्टं मूंगफली १०० ग्राम
- मस्कारपोन् पनीरं २५० ग्राम
- मूंगफलीमक्खनं २५० ग्राम
- चॉकलेट ७०% २५० ग्राम
- शाकतैलम् २५ मि.ली.
- दुग्धचॉकलेट ३० ग्राम
निर्देशः :
१. प्रायः २५*१८से.मी.पर्यन्तं आयताकारं कड़ाही सज्जीकुरुत। चर्मपत्रस्य उपयोगं कुर्वन्तु।
2. १५० ग्राम चॉकलेटचिप् कुकीजं यावत् क्षुण्णं न भवति तावत् पिष्टव्यम् ।
३. १०० ग्रामं द्रवितं घृतं ३० मिलिलीटरं दुग्धं च योजयन्तु । हलचलः।
4. १०० ग्राम कटा मूंगफली योजयन्तु। सर्वं सम्यक् मिश्रयन्तु।
5. साचे स्थापयतु। एतत् स्तरं समानरूपेण वितरन्तु, संकुचितं च कुर्वन्तु।
6. एकस्मिन् कटोरे २५० ग्रामं मास्कारपोन् पनीरं पिष्टं कुर्वन्तु। २५० ग्राम मूंगफली-मक्खनं योजयन्तु । सर्वं सम्यक् मिश्रयन्तु।
7. द्वितीयं स्तरं साचे स्थापयन्तु। सावधानतया स्निग्धं कुर्वन्तु।
8. प्रायः १ घण्टां यावत् कड़ाही फ्रीजरे स्थापयन्तु ।
९. पूरणं शीतलं भवति यावत् २५० ग्रामं ७०% चॉकलेटं २५ मिलीलीटरं वनस्पततैलेन सह द्रवयन्तु । सर्वं यावत् स्निग्धं न भवति तावत् मिश्रयन्तु।
10. शीतलानि मिष्टान्नानि चॉकलेटेन आच्छादयित्वा चर्मपत्रे स्थापयन्तु।
11. ३० निमेषान् यावत् शीतलकस्य अन्तः स्थापयन्तु ।
१२. ३० ग्रामं दुग्धचॉकलेटं द्रवयित्वा पेस्ट्रीपुटे स्थापयित्वा शीतलं मिष्टान्नं अलङ्करोतु।
तथा च! भवतः द्रुतं स्वादिष्टं च उपचारं भोक्तुं सज्जम् अस्ति। इदं चॉकलेट्-मूंगफली-मक्खन-मिष्टान्नं भवतः मुखस्य मध्ये द्रवति । अस्य कुरकुरा आधारः, मलाईयुक्तः पूरकः, स्निग्धः चॉकलेट् लेपनः च अस्ति । इदं निर्मातुं एतावत् सरलं भवति तथा च भवतः केवलं कतिपयानि सामग्रीनि आवश्यकानि सन्ति । भवन्तः मिष्टान्नं वायुरहितपात्रे शीतलकस्य अन्तः सप्ताहपर्यन्तं संग्रहीतुं शक्नुवन्ति । भवन्तः मित्राणां परिवारस्य च कृते मिष्टान्नं, जलपानं, उपहाररूपेण वा सेवितुं शक्नुवन्ति । इदं कस्यापि अवसरस्य कृते परिपूर्णम् अस्ति तथा च सर्वेषां कृते इदं रोचते।
आशासे यत् भवद्भ्यः एतत् नुस्खं रोचते, भवन्तः गृहे एव अस्य प्रयोगं करिष्यन्ति। यदि भवान् करोति तर्हि टिप्पण्यां मां सूचयतु यत् कथं जातम्, यदि भवतां किमपि प्रश्नं वा सुझावः वा अस्ति। मम नूतनानां विडियोनां सूचनां प्राप्तुं मम चैनलस्य सदस्यतां प्राप्तुं घण्टाचिह्नं च मारयन्तु इति मा विस्मरन्तु। भवतः कृते धन्यवादः, अग्रिमे समये च भवन्तं पश्यामः!