किचन फ्लेवर फिएस्टा

बेसन चिल्ला रेसिपी

बेसन चिल्ला रेसिपी
| /li>
  • 1⁄4 चम्मच हल्दी
  • 1⁄2 चम्मच अजवैन / कैरोमबीजानि
  • 1 चम्मच लवणं
  • जलं
  • 4 चम्मच तैलम्
  • भरणार्थम् :
  • 1⁄2 प्याजः, सूक्ष्मतया कटितः
  • 1⁄2 टमाटरः, सूक्ष्मतया कटितः
  • 2 चम्मच धनिया, सूक्ष्मतया कटितः
  • 1⁄2 कप पनीर / कुटीरचीज
  • 1⁄4 चम्मच लवणं
  • 1 चम्मच चाट मसाला
  • भरणार्थं, 2 चम्मच पुदीनाचटनी, हरितचटनी, टमाटर चटनी
  • निर्देशः
  • एकस्मिन् विशाले मिश्रणकटोरे बेसन गृहीत्वा मसालानि योजयन्तु।
  • अधुना जलं योजयित्वा सम्यक् मिश्रयित्वा स्निग्धं पिष्टकं निर्मातव्यम्।
  • प्रवाहयुक्तं स्थिरतायुक्तं पिष्टकं सज्जीकरोतु यथा वयं डोसा सज्जीकरोमः।
  • अधुना तवायां पिष्टकं स्रुकं पातयित्वा मन्दं प्रसारयन्तु।
  • एकनिमेषानन्तरं पुदीनाचटनीं प्रसारयन्तु , हरितचटनी च कृत्वा प्याजस्य, टमाटरस्य, पनीरस्य च कतिपयानि स्लाइस् स्थापयन्तु।
  • ज्वाला मध्यमं कृत्वा उभयतः आवरणेन चिल्ला पचन्तु।