बेसन चिल्ला रेसिपी

| /li>1⁄4 चम्मच हल्दी 1⁄2 चम्मच अजवैन / कैरोमबीजानि 1 चम्मच लवणं जलं 4 चम्मच तैलम् भरणार्थम् : 1⁄2 प्याजः, सूक्ष्मतया कटितः 1⁄2 टमाटरः, सूक्ष्मतया कटितः 2 चम्मच धनिया, सूक्ष्मतया कटितः 1⁄2 कप पनीर / कुटीरचीज 1⁄4 चम्मच लवणं 1 चम्मच चाट मसाला भरणार्थं, 2 चम्मच पुदीनाचटनी, हरितचटनी, टमाटर चटनी निर्देशः एकस्मिन् विशाले मिश्रणकटोरे बेसन गृहीत्वा मसालानि योजयन्तु। अधुना जलं योजयित्वा सम्यक् मिश्रयित्वा स्निग्धं पिष्टकं निर्मातव्यम्। प्रवाहयुक्तं स्थिरतायुक्तं पिष्टकं सज्जीकरोतु यथा वयं डोसा सज्जीकरोमः। अधुना तवायां पिष्टकं स्रुकं पातयित्वा मन्दं प्रसारयन्तु। एकनिमेषानन्तरं पुदीनाचटनीं प्रसारयन्तु , हरितचटनी च कृत्वा प्याजस्य, टमाटरस्य, पनीरस्य च कतिपयानि स्लाइस् स्थापयन्तु। ज्वाला मध्यमं कृत्वा उभयतः आवरणेन चिल्ला पचन्तु।