भृष्टं बैंगनं ताम्बूलं च कटोरा पोषयति

- 1+1/3 कप / 300g भृष्ट बैंगन (अति सूक्ष्मतया मशरूपेण कटितम्)
- 3/4 कप / 140g भृष्टं लाल घण्टी मरिचम् (अति सूक्ष्मतया प्रायः मशरूपेण कटितम्)
- 2 कप / 1 डिब्बा (540ml डिब्बा) COOKED श्वेतगुर्दाबीज / कैनेलिनी बीन्स
- 1/2 कप / 75g गाजर सूक्ष्मतया कटितम्
- 1/2 कप / ७५g अजवाइनम् सूक्ष्मतया कटितम्
- १/३ कप / ५०g रक्तप्याजः सूक्ष्मतया कटितः
- १/२ कप / २५g अजमोदः सूक्ष्मतया कटितः
सलादः वासः :
- ३+१/२ चम्मचः निम्बूरसः अथवा स्वादनार्थं
- १+१/२ चम्मच मेपल् सिरपः अथवा स्वादार्थं
- २ चम्मचम् जैतुनतैलं (मया जैविकशीतनिपीडितं जैतुनतैलं प्रयुक्तम्)
- १ चम्मचं कीटितं लशुनं
- १ चम्मचं पिष्टजीरकं
- स्वादनुसारं लवणं (मया १+१ योजितम् /४ चम्मच गुलाबी हिमालयन लवणं)
- १/४ चम्मच पिसल काली मरिच
- १/४ चम्मच केयेन मरिच (वैकल्पिक)
पूर्व- ओवनं 400 F यावत् तापयन्तु।एकं बेकिंग ट्रे चर्मपत्रेण रेखांकयन्तु। बैंगनम् अर्धभागे छिनत्तु। प्रायः १ इञ्च् गभीरे क्रॉस्हैच हीरकप्रतिरूपेण तस्य स्कोरं कुर्वन्तु । जैतुनतैलेन ब्रशं कुर्वन्तु। रक्तमरिचम् अर्धभागे कृत्वा बीजानि/कोरं निष्कास्य जैतुनतैलेन ब्रशं कुर्वन्तु। बेकिंग ट्रे इत्यस्य उपरि बैंगन-मरिचयोः मुखं अधः स्थापयन्तु।
पूर्व-तापित-ओवन-मध्ये ४०० F तापमाने प्रायः ३५ निमेषान् यावत् अथवा यावत् शाकं सुन्दरं भृष्टं मृदु च न भवति तावत् सेकयन्तु। ततः अण्डाकारात् निष्कास्य शीतलनरेक् उपरि स्थापयन्तु। शीतलं भवतु ।
पक्वं ताम्बूलं निष्कास्य जलेन प्रक्षाल्यताम् । ताम्बूलं यावत् सर्वं जलं निष्क्रान्तः भवति तावत् छानने उपविशन्तु। अत्र वयं SOGGY BEANS न इच्छामः।
एकस्मिन् लघुकटोरे निम्बूरसं, मेपल् सिरपं, जैतुनतैलं, कीटितं लशुनं, लवणं, पिष्टजीरकं, कृष्णमरिचं, केयेन मरिचं च योजयन्तु। यावत् सम्यक् संयोजितं न भवति तावत् सम्यक् मिश्रयन्तु। तत् पार्श्वे स्थापयतु।
एतावत् भृष्टं बैंगनमरिचं च शीतलं स्यात्। अतः घण्टामरिचं उद्घाट्य त्वचां छिलन्तु तथा च CHOP IT VERY FINELY ALMOST INTO A MASH। भृष्टस्य बैंगनस्य गूदं स्कूप कृत्वा त्वचां परित्यजन्तु, छूरीं बहुवारं चालयित्वा अतीव सूक्ष्मतया खण्डयन्तु यावत् तत् मशरूपेण न परिणमति।
भृष्टं बैंगनं मरिचं च विशाले कटोरे स्थानान्तरयन्तु। पक्वं वृक्कबीजं (कैनेलिनीबीन्स्), कटा गाजरं, अजवाइनं, रक्तप्याजं, अजमोदं च योजयन्तु । वासः योजयित्वा सम्यक् मिश्रयन्तु। कटोरा आच्छादयित्वा 2 घण्टां यावत् REFRIGERATOR मध्ये CHILL कुर्वन्तु, येन ताम्बूलाः DRESSING अवशोषयितुं शक्नुवन्ति। एतत् पदं न लङ्घयन्तु।
एकदा शीतलं कृत्वा सेवितुं सज्जं भवति। इदम् अतीव बहुमुखी सलाद-विधिः अस्ति, पिटा-सहितं, सलाद-वेष्टने, चिप्स्-सहितं च सेवयन्तु, वाष्पिततण्डुलैः सह अपि खादितुं शक्यते । इदं शीतलकस्य ३ तः ४ दिवसपर्यन्तं (वायुरोधकपात्रे) सम्यक् संगृह्णाति ।