किचन फ्लेवर फिएस्टा

भरवां चिकन क्रेप्स

भरवां चिकन क्रेप्स

सामग्री:

कुक्कुटस्य मरिनेड् निर्माणम् :

  • अस्थिहीनं कुक्कुटम् : २५० ग्राम
  • लवणम् : १. १ चम्मच
  • लालमरिचचूर्ण : १/२ चम्मच
  • धनियाचूर्ण : १ चम्मच
  • जीराचूर्ण : १/२ चम्मच
  • टिक्काचूर्णम् : १ चम्मच
  • दधि : २ चम्मच
  • निम्बूरस : १ चम्मच
  • अदरकस्य लशुनस्य पेस्ट् : १ चम्मच

क्रेपपिष्टमिश्रणं निर्माणम् :

  • अण्डानि : २
  • लवणम् : १/२ चम्मच
  • तैलम् : २ चम्मच
  • li>
  • सर्वप्रयोजनीयपिष्टम् : २ कप
  • दुग्ध : २ कप

कुक्कुटस्य भरणस्य निर्माणं

  • तैलम् : २ चम्मच
  • मरिनेड् कुक्कुट
  • जलम् : १/२ कप
  • प्याजः कटितः : १ मध्यमः आकारः
  • कैप्सिकम् कटितः : १< /li>
  • बीजरहित टमाटर : १ कटा
  • केचप : ३ चम्मच

श्वेतचटनीनिर्माणम् :

  • घृतम् : २ चम्मच
  • सर्वप्रयोजनं पिष्टम् : २ चम्मच
  • दुग्ध : २०० मि.ली.
  • लवण : १/४ चम्मच
  • लाल चिली चूर्ण : १/४ चम्मच
  • ओरेगानो : १/४ चम्मच
  • तैल : १ चम्मच
  • पिष्टपिष्ट
  • सर्वप्रयोजनीयं पिष्टम् : २ चम्मच< /li>
  • जलं पातयित्वा स्थूलं पेस्टं कुर्वन्तु

अन्तिमीकरणं:

श्वेतचटनी
मोज़ेरेला पनीर
ओरेगानो
ओवनं १० निमेषान् यावत् पूर्वं तापयन्तु, अधुना १८० डिग्री मध्ये १५ निमेषान् यावत् सेकयन्तु

आशास्ति यत् भवद्भ्यः नुस्खायाः आनन्दः भविष्यति, अस्माकं नुस्खां दृष्ट्वा धन्यवादः!