भरवां चिकन क्रेप्स

सामग्री:
कुक्कुटस्य मरिनेड् निर्माणम् :
- अस्थिहीनं कुक्कुटम् : २५० ग्राम
- लवणम् : १. १ चम्मच
- लालमरिचचूर्ण : १/२ चम्मच
- धनियाचूर्ण : १ चम्मच
- जीराचूर्ण : १/२ चम्मच
- टिक्काचूर्णम् : १ चम्मच
- दधि : २ चम्मच
- निम्बूरस : १ चम्मच
- अदरकस्य लशुनस्य पेस्ट् : १ चम्मच
क्रेपपिष्टमिश्रणं निर्माणम् :
- अण्डानि : २
- लवणम् : १/२ चम्मच
- तैलम् : २ चम्मच
- li>
- सर्वप्रयोजनीयपिष्टम् : २ कप
- दुग्ध : २ कप
कुक्कुटस्य भरणस्य निर्माणं
- तैलम् : २ चम्मच
- मरिनेड् कुक्कुट
- जलम् : १/२ कप
- प्याजः कटितः : १ मध्यमः आकारः
- कैप्सिकम् कटितः : १< /li>
- बीजरहित टमाटर : १ कटा
- केचप : ३ चम्मच
श्वेतचटनीनिर्माणम् :
- घृतम् : २ चम्मच
- सर्वप्रयोजनं पिष्टम् : २ चम्मच
- दुग्ध : २०० मि.ली.
- लवण : १/४ चम्मच
- लाल चिली चूर्ण : १/४ चम्मच
- ओरेगानो : १/४ चम्मच
- तैल : १ चम्मच
- पिष्टपिष्ट
- सर्वप्रयोजनीयं पिष्टम् : २ चम्मच< /li>
- जलं पातयित्वा स्थूलं पेस्टं कुर्वन्तु
अन्तिमीकरणं:
श्वेतचटनी
मोज़ेरेला पनीर
ओरेगानो
ओवनं १० निमेषान् यावत् पूर्वं तापयन्तु, अधुना १८० डिग्री मध्ये १५ निमेषान् यावत् सेकयन्तु
आशास्ति यत् भवद्भ्यः नुस्खायाः आनन्दः भविष्यति, अस्माकं नुस्खां दृष्ट्वा धन्यवादः!