भूमध्यसागरीय श्वेतबीनसूप

सामग्री :
- १ गुच्छ अजमोद
- ३ चम्मच अतिरिक्त कुमारी जैतुनतैल
- १ मध्यमपीतप्याजः, १. सूक्ष्मतया कटिताः
- ३ बृहत् लशुनानि, कीटानि
- २ चम्मच टमाटरस्य पेस्ट्
- २ बृहत् गाजरं, कटितम्
- २ अजवाइनस्य दण्डं, कटितम्
- १ चम्मच इटालियन मसाला
- १ चम्मच मधुरं पपरीका
- 1⁄2 चम्मच रक्तमरिचस्य खण्डाः अथवा अलेप्पो मरिचः, अपि च सेवनार्थं अधिकं
- कोशेर् लवणं
- कृष्णमरिच
- ४ कप (३२ औंस) शाकशोषः
- २ डिब्बा कैनेलिनीबीन्स्, निष्कासिताः प्रक्षालिताः
- २ राशौ चषकाः पालक
- 1⁄4 कपं कटितं नवीनं सौंफं, काण्डं निष्कासितम्
- 2 चम्मच श्वेतमद्यस्य सिरका
1. अजमोदं प्रिप् कुर्वन्तु। अजमोदस्य काण्डस्य अधोभागं यत्र प्रायः भूरेण भवितुं आरभन्ते तत्र च्छेदयन्तु । परित्यज्य ततः पत्राणि उद्धृत्य पत्राणि काण्डानि च पृथक् पृथक् राशौ स्थापयन्तु । उभौ सूक्ष्मतया कटयन्तु–पृथक् कृत्वा पृथक् पृथक् राशौ स्थापयित्वा।
2. सुगन्धितानि तर्जयन्तु। एकस्मिन् विशाले डच्-अवकाशे जैतुन-तैलं मध्यम-उच्च-तापे यावत् तैलं स्फुरति तावत् तापयन्तु । प्याजं लशुनं च योजयन्तु। नियमितरूपेण क्षोभयन् प्रायः ३ तः ५ निमेषपर्यन्तं वा सुगन्धितपर्यन्तं वा पचन्तु (लशुनं न दह्यते इति सुनिश्चित्य आवश्यकतानुसारं तापं समायोजयन्तु) ।
३. शेषस्वादनिर्मातारः योजयन्तु। टमाटरस्य पेस्ट्, गाजरं, अजवाइनं, कटितं अजमोदस्य काण्डं च (अद्यापि पत्राणि न योजयन्तु) क्षोभयन्तु । इटालियन मसाला, पपरीका, अलेप्पो मरिचः अथवा रक्तमरिचस्य खण्डाः तथा च लवणस्य मरिचस्य च महती चुटकी सह मसाला कुर्वन्तु। यदा कदा क्षोभयन् शाकं किञ्चित् मृदु न भवति तावत् प्रायः ५ निमेषान् यावत् पचन्तु ।
४. शाकस्य शोषं, ताम्बूलं च योजयन्तु। उष्णतां प्राप्तुं आतपं उच्चं कृत्वा प्रायः ५ निमेषान् यावत् उष्णतां ददतु ।
५. उष्णं कुर्वन्तु। तापं न्यूनीकृत्य घटं अंशतः आच्छादयन्तु, उपरि लघु उद्घाटनं त्यक्त्वा । प्रायः २० निमेषान् यावत्, अथवा यावत् ताम्बूलं शाकं च अतीव मृदु न भवति तावत् उष्णं कुर्वन्तु ।
६. मलाईयुक्तस्य सूपस्य कृते आंशिकरूपेण मिश्रणं कुर्वन्तु (वैकल्पिकम्)। प्रायः अर्धं सूपं मिश्रयितुं विसर्जन-मिश्रकस्य उपयोगं कुर्वन्तु परन्तु सम्पूर्णं सूपं पूर्णतया प्यूरी न कुर्वन्तु–किञ्चित् बनावटं अत्यावश्यकम्। एतत् पदं वैकल्पिकं भवति, केवलं सूपस्य किञ्चित् शरीरं दातुं उद्दिष्टम् अस्ति ।
7. समापन। पालकं क्षोभयित्वा आच्छादयन्तु येन मृदु भवति (प्रायः १ तः २ निमेषाः)। आरक्षितं अजमोदपत्रं, सौंफं, श्वेतमद्यस्य सिरकं च क्षोभयन्तु।
8. सेवते। सूपं सेवनकटोरेषु करछुलं कृत्वा प्रत्येकं कटोरा जैतुनतैलस्य बूंदाबांदीं कृत्वा रक्तमरिचस्य खण्डस्य वा अलेप्पो मरिचस्य च चुटकीया सह समाप्तं कुर्वन्तु। सेव।