बैंगन मेज्जे नुस्खा

सामग्री :
- २ मध्यमबैंगन
- ३ टमाटर
- १ प्याज
- १ लशुनम्
- १ चम्मच टमाटरस्य पेस्ट्
- ३ चम्मच जैतुनतैलम्
- मर्दितं रक्तमरिचम्
- लवणम्
- अजमोद
२ मध्यमबैंगनानि दीर्घतया छित्त्वा अण्डे भर्जयित्वा आरभत ।
एतस्मिन् समये पृथक् कड़ाहीयां १ कटितं प्याजं, मर्दितं लशुनं च जैतुनेन सह भक्षयन्तु तैलम्।
एकदा बैंगनाः भृष्टाः भवन्ति तदा तेषां गुदां प्याजलशुनमिश्रेण सह कड़ाहीयां योजयन्तु । १ चम्मच टमाटरस्य पेस्ट्, ३ कटितटमाटरं च योजयित्वा सम्यक् क्षोभयन्तु । ५ निमेषान् यावत् पचन्तु।
स्वादनुसारं लवणं, मर्दितानि रक्तमरिचानि च सह मसाला कुर्वन्तु। सेवनात् पूर्वं मिश्रणं शीतलं भवतु ।
अजमोदेन अलङ्कृत्य पिटाचिप्स् वा फ्लैटब्रेड् वा सह सेवन्तु!