किचन फ्लेवर फिएस्टा

बैंगन मेज्जे नुस्खा

बैंगन मेज्जे नुस्खा

सामग्री :

  • २ मध्यमबैंगन
  • ३ टमाटर
  • १ प्याज
  • १ लशुनम्
  • १ चम्मच टमाटरस्य पेस्ट्
  • ३ चम्मच जैतुनतैलम्
  • मर्दितं रक्तमरिचम्
  • लवणम्
  • अजमोद

२ मध्यमबैंगनानि दीर्घतया छित्त्वा अण्डे भर्जयित्वा आरभत ।

एतस्मिन् समये पृथक् कड़ाहीयां १ कटितं प्याजं, मर्दितं लशुनं च जैतुनेन सह भक्षयन्तु तैलम्।

एकदा बैंगनाः भृष्टाः भवन्ति तदा तेषां गुदां प्याजलशुनमिश्रेण सह कड़ाहीयां योजयन्तु । १ चम्मच टमाटरस्य पेस्ट्, ३ कटितटमाटरं च योजयित्वा सम्यक् क्षोभयन्तु । ५ निमेषान् यावत् पचन्तु।

स्वादनुसारं लवणं, मर्दितानि रक्तमरिचानि च सह मसाला कुर्वन्तु। सेवनात् पूर्वं मिश्रणं शीतलं भवतु ।

अजमोदेन अलङ्कृत्य पिटाचिप्स् वा फ्लैटब्रेड् वा सह सेवन्तु!