बीबीक्यू तथा बेकन मीटलोफ रेसिपी

सामग्री:
१ पाउण्ड् ८०/२० पिष्टगोमांस
१ पाउण्ड् पिष्टशूकरमांस
१ पेटी बौर्सिन् लशुनौषधीः
१/४ कपः कटाहः अजमोदः
१ घण्टामरिचः खण्डितः
१/२ बृहत् प्याजः खण्डितः
२ चम्मच अम्लक्रीम
१- १- १. २ चम्मच लशुनपिष्ट
२ ताडितानि अण्डानि
१ १/२ - २ कपं रोटिकानि
धूम्रितपपरीका/इटालियन मसाला/लालमरिचस्य खण्डाः
लवण/मरिच/लशुन/प्याजचूर्ण
चटनी :
१ कप बीबीक्यू
१ कप केचप
१-२ चम्मच टमाटरस्य पेस्ट
२ चम्मचं सर्षप
१ चम्मच वॉरसेस्टरशायरचटनी
१/४ कप ब्राउनशर्करा
लवणं मरिचं च / धूमकेतुम् paprika
निर्देशाः :
भवतः शाकानि अजमोदं च प्रिप् कृत्वा आरभत। तदनन्तरं शाकानि, अजमोदं, लशुनं च ३-४ निमेषान् यावत् पचन्तु । मृदु कृत्वा शीतलं कर्तुं फ्रीजरे स्थापयन्तु। एकस्मिन् विशाले मिश्रणकटोरे अवशिष्टानि सामग्रीनि (चटनीसामग्रीविहाय) संयोजयन्तु । सर्वं हस्तेन मिलित्वा कार्यं कुर्वन्तु यावत् एकं महत् मांसपुटं न भवति। यावत् रोटिकायाः आकारः न भवति तावत् यावत् रोटिकायाः खण्डाः किञ्चित् एकैकं योजयन्तु। मिश्रणं ३० निमेषपर्यन्तं फ्रिजमध्ये स्थापयन्तु। ओवनं ३७५ पर्यन्तं तापयित्वा रोटिकाकारं कृत्वा । तार-रैकस्य उपरि वा रोटिकायाः कड़ाहीयां वा स्थापयन्तु। ३०-४५ मिनिट् यावत् सेकयन्तु। मध्यमे न्यूनतापे चटनीसामग्रीः एकत्र मिश्रयन्तु। अन्तिम २०-३० निमेषेषु मीट्लोफ् चटनी सह बास्ट् कुर्वन्तु। मीट्लोफ् तदा भवति यदा मध्ये १६५ डिग्री आन्तरिकं तापमानं पञ्जीकरणं करोति।