बाबा गणौश नुस्खा

सामग्री:
- इति
- २ बृहत् बैंगन, प्रायः ३ पौण्ड् कुल
- 1⁄4 कप लशुनस्य कन्फिट
- 1⁄4 कप तहिनी
- १ निम्बस्य रसः
- १ चम्मच पिष्टजीर
- 1⁄4 चम्मच केयेन
- 1⁄4 कप लशुनस्य कन्फिट् तैलम्
- समुद्रलवणं स्वादु
४ कपं करोति
उपकरणसमयः ५ मिनिट्
पाकसमयः २५ मिनिट्
विधयः :
- इति
- ग्रिलं उच्चतापं यावत्, ४५०° तः ५५०° यावत् पूर्वं तापयन्तु।
- बैंगनानि योजयित्वा सर्वतः मृदु भृष्टं यावत् पचन्तु, यत् प्रायः २५ निमेषाः यावत् भवति ।
- बैंगनानि निष्कास्य किञ्चित् शीतलं कृत्वा अर्धभागं कृत्वा अन्तः फलं स्क्रैप् कृत्वा बहिः स्थापयन्तु। छिलकान् परित्यजन्तु।
- बैंगनं खाद्यसंसाधके योजयित्वा उच्चवेगेन स्निग्धं यावत् प्रक्रियां कुर्वन्तु ।
- अनन्तरं लशुनं, ताहिनी, निम्बरसं, जीरकं, केयेन, लवणं च योजयित्वा उच्चवेगेन स्निग्धं यावत् प्रक्रियां कुर्वन्तु ।
- उच्चवेगेन प्रक्रियां कुर्वन् जैतुनतैले शनैः शनैः यावत् मिश्रितं न भवति तावत् यावत् सिञ्चन्तु ।
- जैतूनतैलस्य, केयेनस्य, कटितस्य अजमोदस्य च सेवनं वैकल्पिकं च अलङ्कारं कुर्वन्तु।
पाकशास्त्रज्ञः टिप्पणीः
Make-Ahead: एतत् १ दिवसपूर्वं यावत् कर्तुं शक्यते । केवलं यावत् परोक्षितुं सज्जं न भवति तावत् रेफ्रिजरेटरे आच्छादितं स्थापयन्तु।
कथं संग्रहणीयम् : 3 दिवसपर्यन्तं रेफ्रिजरेटरे आच्छादितं स्थापयन्तु। बाबा गणौशः सम्यक् न जमति।