अट्टे कि बर्फी

सामग्री
- इति
- अत्ता (गोधूमपिष्टम्)
- शर्करा इति
- घृतम् (स्पष्टं घृतम्)
- दुग्ध इति
- नट्स् (बादाम, पिस्ता, काजू)
अस्माकं सुलभ-अनुसरणं नुस्खेन सह गृहे निर्मितस्य Atte ki Barfi इत्यस्य अप्रतिरोध्यस्वादेषु लिप्ताः भवन्तु! इदं पारम्परिकं भारतीयं मधुरं भोजनं न्यूनतमसामग्रीभिः निर्मितं भवति तथापि प्रत्येकं दंशे मधुरं, अखरोटयुक्तं सद्भावं विस्फोटयति। पश्यन्तु यथा वयं भवन्तं पदे पदे मार्गदर्शनं कुर्मः यत् कथं कस्यापि उत्सवस्य वा केवलं मधुरं उपचारं वा भवतः मनोबलं उत्थापयितुं परिपूर्णं एतत् मुखं सिञ्चकं मिष्टान्नं निर्मातव्यम्। तत् सम्यक् बनावटं स्वादं च प्राप्तुं गुप्तविधिनाम् युक्तीनां च आविष्कारं कुर्वन्तु। अतः, स्वस्य एप्रोन् गृहीत्वा स्वस्य नवीनेन पाककौशलेन स्वस्य परिवारं मित्राणि च प्रभावितं कर्तुं सज्जाः भवन्तु, एतत् मनोहरं अट्टे की बर्फीं कृत्वा। आनन्ददंशेन स्वदिनं मधुरं कुरु !