किचन फ्लेवर फिएस्टा

ALOO पराठा नुस्खा

ALOO पराठा नुस्खा

सामग्री
पिष्टस्य कृते
२ कप साकं गोधूमपिष्टं
१ चम्मच लवणं
२ चम्मच ग्रामपिष्टं
1⁄2 चम्मच कैरोमबीजानि (अजवैन)
२ चम्मच घृत
आवश्यकतानुसारं जलं
२ चम्मच तैलं

पूरणार्थं
२ बृहत् आलू, क्वाथं कर्षितं च
१ इञ्चं अदरकं, कसा
२-३ हरितं मरिचानि, सूक्ष्मतया कटलानि
१ चम्मच ताजा धनियापत्राणि
स्वादनुसारं लवणं
1⁄2 चम्मच धनियाचूर्णं
१ चम्मच मरिचचूर्णं
1⁄2 चम्मच जीरचूर्णं
१/२ चम्मच सौंफबीजानि
१ चम्मच गरम मसाला
1⁄4 चम्मच अमचूरचूर्णं
भर्जनार्थं घृतम्
सज्जनार्थं मक्खनघनानि
सेवितुं दधि
सेवितुं अचारं

प्रक्रिया

पिष्टस्य कृते
• एकस्मिन् कटोरे साकं गोधूमपिष्टं, चणपिष्टं, घृतं च योजयन्तु। सम्यक् मिश्रयित्वा मिश्रणवत् क्रम्बं निर्मायताम्।
• आवश्यकतानुसारं जलं योजयित्वा मृदुपिष्टं पिष्टं कुर्वन्तु। मलमलवस्त्रेण आच्छादयित्वा २० निमेषान् यावत् अथवा उपयोगे यावत् स्थापयन्तु।
• पिष्टे तैलं योजयित्वा किञ्चित् अवशोषितं यावत् पिष्टं कुर्वन्तु।

पूरणार्थं
• उष्णं आलू योजयन्तु, प्याजः, हरितमरिचः, ताजाः धनियाः, लवणं, धनियाचूर्णं, मरिचचूर्णं, जीरचूर्णं, गरम मसाला, सौंफबीजं, अमचूरचूर्णं च । सम्यक् मिश्रयन्तु
• सज्जीकृतं पिष्टं समानभागेषु विभज्य, लघुनिम्बूप्रमाणस्य गोलकानि निर्मायन्तु।
• तान् रोलिंगपिनेन समतलचक्रे रोल कृत्वा सज्जीकृतं भरणं केन्द्रे योजयन्तु।
• क potli, अतिरिक्तं पिष्टं निष्कास्य पुनः डिस्करूपेण रोल कुर्वन्तु।
• एकं तवा तापयन्तु, सज्जं पराठां योजयित्वा उभयतः ३० सेकेण्ड् यावत् भर्जयन्तु, पलट्य घृतेन ब्रशं कुर्वन्तु, पलट्य भूरेण बिन्दुना दृश्यमानपर्यन्तं भुजन्तु .
• घृतघनैः अलङ्कृत्य दधि अचारेण च उष्णं सेवयन्तु।