किचन फ्लेवर फिएस्टा

आसान रोटी नुस्खा

आसान रोटी नुस्खा
  • १ १/३ चम्मच उष्णजलं (१००-११०*F)
  • २ चम्मच सक्रियः शुष्कः खमीरः
  • २ चम्मचः ब्राउनशर्करा वा मधु
  • १ अण्ड
  • १ चम्मचः सूक्ष्मः समुद्रलवणः
  • ३ तः ३ १/२ चषकः सर्वोपयोगी पिष्टः
एकस्मिन् विशाले मिश्रणकटोरे संयोजयन्तु जलं खमीरं शर्करा च । यावत् विलीयते तावत् क्षोभयन्तु, ततः अण्डं लवणं च योजयन्तु। एकैकं चषकं पिष्टं योजयन्तु। एकदा मिश्रणं हंसेन मिश्रणं कर्तुं अतिकठिनं जातं चेत्, तत् सुपिष्टयुक्ते काउण्टरटॉपे स्थानान्तरितम् । ४-५ निमेषपर्यन्तं, अथवा यावत् स्निग्धं लोचनं च न भवति तावत् पिष्टं कुर्वन्तु । यदि पिष्टं हस्तेषु निरन्तरं लसति तर्हि अधिकं पिष्टं योजयन्तु। स्निग्धं पिष्टं कन्दुकं कृत्वा कटोरे स्थापयन्तु। पात्रवस्त्रेण आच्छादयित्वा एकघण्टां यावत् (अथवा यावत् पिष्टिका द्विगुणं न भवति तावत् उष्णस्थाने उत्तिष्ठन्तु)। मानक-आकारस्य रोटिका-पैन (9"x5") स्नेहनं कुर्वन्तु । प्रथमोदयस्य समाप्तेः अनन्तरं पिष्टं मुष्टिपातं कृत्वा "लकडी" इत्यस्य आकारं ददातु । रोटिकायाः ​​कड़ाहीयां स्थापयित्वा २०-३० निमेषान् अधिकं, अथवा यावत् कड़ाहीयाः धारस्य उपरि उल्लिखितुं न आरभते तावत् यावत् उत्तिष्ठितुं ददातु । ३५०* ओवनमध्ये २५-३० निमेषान् यावत्, अथवा यावत् हल्केन भूरेण न भवति तावत् सेकयन्तु।