किचन फ्लेवर फिएस्टा

आसान एवं स्वस्थ चॉकलेट केक

आसान एवं स्वस्थ चॉकलेट केक

सामग्री :

  • 2 कक्षतापमाने बृहत् अण्डानि
  • 1 कप (240g) कक्षतापमाने साधारणं दधि
  • 1/2 कप ( १७०g) मधु
  • १ चम्मच (५g) वेनिला
  • २ कप (१७५g) व्रीहिपिष्ट
  • १/३ चम्मच (३०g) अमधुरयुक्तं कोकोचूर्णं
  • २ चम्मच (८g) बेकिंग पाउडर
  • एकं चुटकी लवणं
  • १/२ कप (८०g) चॉकलेटचिप्स् (वैकल्पिकम्)
< p>केकस्य कृते : ओवनं ३५०°F (१७५°C) यावत् पूर्वं तापयन्तु । ९x९ इञ्च् केकपैन् स्नेहं कृत्वा पिष्टं कुर्वन्तु। एकस्मिन् विशाले कटोरे अण्डानि, दधि, मधु, वेनिला च एकत्र पातयन्तु । व्रीहिपिष्टं, कोकोचूर्णं, बेकिंगचूर्णं, लवणं च योजयन्तु । यावत् स्निग्धं न भवति तावत् मिश्रयन्तु। चॉकलेटचिप्स् मध्ये गुठयन्तु, यदि उपयोगं कुर्वन्ति। सज्जीकृते कड़ाहीयां पिष्टकं पातयन्तु। २५-३० निमेषान् यावत् सेकयन्तु, अथवा यावत् केन्द्रे प्रविष्टः दन्तकणिका स्वच्छः न निष्पद्यते।

चॉकलेटचटनीयाः कृते : एकस्मिन् लघुकटोरे मधुं कोकोचूर्णं च एकत्र यावत् स्निग्धं न भवति तावत् मिश्रयन्तु।

p>केकं चॉकलेटचटनी सह परोक्ष्यताम्। एतस्य स्वादिष्टस्य आरोग्यकरस्य च चॉकलेट् केकस्य आनन्दं लभत!