किचन फ्लेवर फिएस्टा

आम आइसक्रीम केक

आम आइसक्रीम केक

सामग्री:

    इति
  • आम् (आम्रः) खण्डाः १ कप
  • शर्करा 1⁄4 चषकं वा स्वादु
  • निम्बूरसः १ चम्मच
  • ओमोरे आम आइसक्रीम
  • आम (आम्र) यथावश्यं खण्डं
  • आवश्यकरूपेण केकस्य खण्डान् पौण्ड
  • चाबुकं
  • आम (आम्र) खण्ड
  • चेरी
  • इति
  • पोडिना (पुदीनापत्राणि)
इति

दिशा:

आम्रस्य प्यूरी:

ं सज्जीकरोतु
    इति
  1. एकस्मिन् कलशे,आम्रं योजयित्वा & सम्यक् मिश्रयित्वा प्यूरी करणीयम्।
  2. एकस्मिन् कड़ाहीयां,आम्रस्य प्यूरी,शर्करा,निम्बूरसं योजयन्तु,सुष्ठु मिश्रयन्तु & शर्करा यावत् न विलीयते (३-४ निमेषाः) तावत् न्यूनज्वालायां पचन्तु।
  3. शीतलं भवतु।
इति

संयोजनम् :

    इति
  1. आयताकारं केकरोटिकाम् एल्युमिनियमपट्टिकायाः ​​सह रेखांकयन्तु।
  2. आम्रस्य आइसक्रीमस्य एकं स्तरं योजयित्वा & समानरूपेण प्रसारयन्तु।
  3. आम्रखण्डान् योजयन्तु & मन्दं दबावन्तु।
  4. पाउण्ड् केकं स्थापयन्तु & तस्मिन् सज्जीकृतं आमप्यूरी प्रसारयन्तु।
  5. आम्रस्य आइसक्रीमम् योजयन्तु & समानरूपेण प्रसारयन्तु।
  6. पाउण्ड् केकं स्थापयन्तु,क्लिंग् फिल्मेन आच्छादयन्तु & सम्यक् सीलं कुर्वन्तु।
  7. ८-१० घण्टापर्यन्तं वा फ्रीजरे रात्रौ यावत् वा जमतु।
  8. केकस्य कड़ाही पलटन्तु & केकात् एल्युमिनियमपट्टिकां सावधानीपूर्वकं निष्कासयन्तु।
  9. केकस्य सर्वत्र व्हिप्ड् क्रीमम् योजयन्तु & प्रसारयन्तु।
  10. व्हिप्ड् क्रीम,आम्रखण्डैः,चेरीभिः & पुदीनापत्रैः अलङ्करोतु।
  11. स्लाइस् कृत्वा & सेवन्तु!
इति