आलसी कुक्कुट एन्चिलाडास

- १ चम्मच अतिरिक्त कुमारी जैतुनतैलं
- १ लघु पीतं प्याजं खण्डितं
- १ रक्तघण्टामरिचकोरयुक्तं कटितं च
- १ पोब्लानो मरिचं वा हरितं वा घण्टामरिचकोरयुक्तं पासाकृतं च
- १ चम्मच लशुनचूर्णं
- १ चम्मच पिष्टजीरकं
- १ चम्मच शुष्कं अजवायन
- ३/४ चम्मच कोषेर लवणं
- १/४ चम्मच पिष्टकृष्णमरिच
- २० औंस रक्त एन्चिलाडा चटनी
- ३ कप पक्वं खण्डितं क्रॉक्पोट् मेक्सिको कुक्कुट
- १ १५ -औंसः न्यूनसोडियमयुक्ताः कृष्णताम्बूलाः वा न्यूनसोडियमयुक्ताः पिन्टोबीजाः प्रक्षालिताः निष्कासिताः
- १/२ कपं २% वा सम्पूर्णं साधारणं ग्रीकदधिं मेदःरहितस्य उपयोगं न कुर्वन्ति अथवा दधिः भवितुम् अर्हति
- ६ चतुर्थांशेषु कटिताः मक्का-टोर्टिला
- १ कपः खण्डितः पनीरः यथा तीक्ष्णः चेडरः वा चेडर-जैक्, मेक्सिको-पनीर-मिश्रणः, मोंटेरी-जैक्, अथवा मरिच-जैकः, विभक्तः
- सेवनार्थं: पासाकृतः एवोकाडोः कटितः जलापेनो , कटे ताजाः सिलेन्ट्रो, अतिरिक्तं ग्रीकदधि अथवा अम्लक्रीम
भवतः ओवनस्य उपरितनतृतीयभागे केन्द्रे च रैक्स् स्थापयित्वा ओवनं ४२५ डिग्री एफ यावत् पूर्वं तापयन्तु। मध्यमतापस्य उपरि सुरक्षितं कड़ाही। एकदा तैलं उष्णं जातं चेत् प्याजं, घण्टामरिचं, पोब्लानोमरिचं, लशुनचूर्णं, जीरकं, लवणं, कृष्णमरिचं च योजयन्तु । शाकं यावत् भूरेण न भवति, कोमलं न भवति तावत् यावत्, प्रायः ६ निमेषाः यावत्, तप्तं कुर्वन्तु ।
कड़ाहीम् आतपात् निष्कास्य मिश्रणं विशाले मिश्रणकटोरे स्थानान्तरयन्तु कड़ाही हस्ते एव स्थापयन्तु। एन्चिलाडा-चटनी, कुक्कुटं, ताम्बूलं च योजयित्वा संयोजयितुं क्षोभयन्तु । ग्रीकदधिं क्षोभयन्तु। टोर्टिला-चतुर्थांशं च पनीरस्य १/४ कपं च गुठयन्तु । मिश्रणं पुनः तस्मिन् एव कड़ाहीयां चम्मचेन स्थापयन्तु। अवशिष्टं पनीरं उपरि सिञ्चन्तु ।
उपरि तृतीये रेके स्थापयित्वा कड़ाहीम् अण्डे स्थानान्तरयन्तु, यावत् पनीरं उष्णं बुदबुदाति च न भवति तावत् १० निमेषान् यावत् सेकयन्तु यदि इच्छसि तर्हि ओवनं ब्रॉयल् कृत्वा एकं वा द्वौ वा निमेषौ ब्रॉयल् कृत्वा पनीरस्य उपरिभागः भूरेण वर्णेन भवति (पनीरं न दह्यते इति निश्चयं कर्तुं दूरं मा गच्छन्तु) ओवनतः निष्कासयन्तु (सावधानं कुर्वन्तु, स्किलेट्-हस्तकं उष्णं भविष्यति!)। कतिपयनिमेषान् विश्रामं कुर्वन्तु, ततः इष्टैः टॉपिंगैः सह उष्णं सेवन्तु।